Book Title: Jain Siddhant Dipika
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Adarsh Sahitya Sangh
View full book text
________________
सम्पादकीयम्
आचार्यस्य नैसगिर्क कर्तव्यमस्ति शिष्यगणाय दिशादर्शनम् । शिप्या विभन्नरुचयो भवनि-केचिद् दर्शनप्रियाः, केचित्तकं प्रवणाः, केचिद्योगाभ्याससन्निहितमतयः, केचिच्च मंघविकासविहितरुचयः । तत्र मर्वेषां रुचिपोपः क्रियते, नेन सर्वेपि स्वाभिमत दिशायां मंवर्धन्ते । एनत्संवर्धनाय मन्ये आचार्यवरेण ग्रन्थचतुष्टयी निमिता-दर्शनं जिजामूनां कृते जैन सिद्धान्तदीपिका, तर्क जिजामूनां कृते भिक्षुन्यायकणिका, योगार्थिनां कृते मनोनुशासनम्, मंघविकासाथिनां कृते पञ्चमूत्रम् ।
प्रस्तुत ग्रन्थोऽम्नि नमिद्धान्तदीपिका । ग्रन्यनिर्माणप्रयोजनं बलु जैन सिद्धान्तनिरूपिततत्त्वप्रकाशेन नानाविश्ववतिरहस्योद्घाटनपुरम्मरमनकेपामिन्द्रियातीतविषयाणां निर्णयीकरणं शृंखलाबद्धरूपेण द्रव्यतत्वाचारविधव्यवस्थापनञ्च ।
दार्शनिकानां लक्ष्यं सर्वेषामपि जडचेतनानां भावानां स्वरूपनिश्चितीकरणं मोक्षप्राप्निश्च । दर्शनस्यायमेव मम्बन्धो जीवनेन मह मुनरां ममुन्नेयः । यदिदं जीवनरहस्यमाविर्भावयनि-जडचेतनयोः मम्बन्धं दर्शयनि-अनीन्द्रियमप्यात्मानं चैतन्यलक्षणेन जडपदार्यात्गृथ
(६)

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 232