Book Title: Jain Pratima Vigyan
Author(s): Balchand Jain
Publisher: Madanmahal General Stores Jabalpur

View full book text
Previous | Next

Page 179
________________ चतुर्विशति यक्षी १६७ १. चक्रेश्वरी अप्रतिचक्रा भर्माभाटकरद्वयालकुलिशा चक्राकहस्ताष्टका सव्यासव्यशयोल्लसत्फलवग यन्मनिरास्तेम्बुजे । ताये वा सह चक्रयुग्मरुचकत्यागश्चतुभिः करैः पंचेष्वासशतोन्नतप्रभुननां चक्रेश्वरी ता यजे ।। प्रागाधर, ३११५६ या देव्यूर्ध्वकरद्वये कुलिशं चक्राण्यधा स्थ: कर अष्टाभिश्च फलं वरं करयुगेनाधत्त एवाथवा धत्ते चक्रयुगं फलं वरमिमा दोभिश्चभिः श्रिताम् ताक्ष्य तां पुरुतीर्थपालनपरां चक्रेश्वरी मयजे ॥ नेमिचन्द्र, ३४० वामे चक्रेश्वरी देवी स्थाप्या द्वादशसद्भजा । धत्ते हम्त द्वये वजे चक्रानि च तथाप्टम् ।। एकेन वीजपूरं तु वरदा कमलामना । चतुर्भजाथवा चऋद्वयोर्गरडवाहना ।। वमनन्दि,५।१५-१६ स्वर्णाभा गम्डामनाष्टभ जयग्वामे च हम्नीच्चये वज्र चापमथाङ्क,श गुरुधनुः मोम्यागया बिभ्रती। तस्मिंश्चापि हि दक्षिणेथ वरदं चक्र च पाश गन् मच्चका परचक्रभजनरता चत्रेश्वरी पातु नः ।। ग्राचारदिनकर, उदय ३३.पन्ना१७६ तथा तम्मिन्नेव तीर्थ ममत्पन्नामप्रतिचक्राभिधाना यक्षिणी हेमवर्णा गरुडवाहनामष्टभुजा वरदवाणचक्रपागयुक्न दक्षिणकरा धनुवं च चक्राकुगवामहम्ना चेनि । निर्वाणलिका, पन्ना ३४ प्रभारप्रतिचक्राम्या तीर्थे शासनदेवता । युता मच्चक्रपाशेषु वरदैदक्षिण : वर. ।। चक्रा डुगधनुर्वचलक्षणदक्षिणेतरः ।। मुपर्णवाहना स्वर्गवणी सन्निधिवननी ।। अमरचन्द्र, प्रथम जिन चरित्र,१०२-१०३

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263