Book Title: Jain Pratima Vigyan
Author(s): Balchand Jain
Publisher: Madanmahal General Stores Jabalpur

View full book text
Previous | Next

Page 207
________________ दस दिक्पाल १९५ वाय सितवर्ण मृगवाहनं वजां (ध्वजा) लंकृतपाणि चेति निर्वाणकलिका,३० ७. कुबेर इनस्ततो नाभिगिरे सगर्भा गदां मलीला म्रमयन्नुदीच्ये। द्वारे निषण्णोनुचरवित': कुबेरवीरानुमरोपचार ॥ प्राशाधर, ३।१८४ उत्तरस्या दिशायां विमानस्थितं भरवित्तेश्वरयक्षवंदाचितम् यक्षिणी भिवृत्तं दिव्यशत्तपान्वितं गहराम कुबेरं मुशक्त्यान्वितम्।। वसुनन्दि,६१६३ नमो धनदाय उत्तरदिगधीशाय मवं यक्षेश्वराय कैलामस्थ य अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकाङ्गाय श्वेतवस्त्राय न रवाहनाय रत्नहम्ताय । प्राचारदिनकर, उदय ३३,पन्ना १७६ कुबेरमनेकवर्ण निधिनवकारूढ निचलकहम्तं तृन्दिलं गदापानि चेति । निर्वाणलिका, ६८ ८. ईशान कैलासाचन मंनिभायतमितीनगागवि भ्राजिनं पर्जन्योजितगर्जनं वपभमारूढं जगद्गढकम् । नागाकल्पमनपपिंगलजटाज़टाबंचद्रोज्जवलम् पावंन्या: पतिमाह वये त्रिनयनं भाम्वन विशलायुधम् ।। नेमिनन्द्र,५८ ईशान्या गीत रश्मिद्यतिवषभमहायानसंस्थवषाक रुद्राण्यालिगितांगकपिलतरजटाजूटस्यचंद्रम् । शूलाम्त्रव्य ग्रहम्नं भृमगणपरिव तं कृष्णनागप्रभूपं जंने पूज्योत्मवेस्मिन्मवनमभयमिहाह वानयाम्यादराद्राक् ।। वमुन्दि , ६.६४

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263