Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
View full book text
________________
(१५)
प्रमाणादिव्यवहृति- रियं स्यात्पारमार्थिको। संवृत्या तदुरीकार्ये, स्वेष्टसिद्धिविरोधिता ॥ ८२ ॥ एवं प्रमाणमाख्यातं, स्वरूपादिचतुष्टयात् । विपरोतस्तदाभासो, विशेषस्तु प्रदर्श्यते ॥ ८३ ॥ पक्षाभासास्त्रयस्तत्र मध्यमोऽनेकभेदभृत् । प्रत्यक्षप्रमुखैर्यस्मात्, साध्यधर्मनिराकृतिः ॥४॥ हेत्वाभासः परिज्ञेयो, भाषितो मुनिपुङ्गवैः । असिद्धश्च विरुद्धश्चा- नैकान्तिक इति त्रिधा॥८५॥ अप्रतीतस्वरुपः स्या- दसिद्धा द्विविधः स च । उभयासिद्ध आद्यश्चा- न्यतरासिद्धकोऽपरः ॥८६॥ साध्यविपर्ययव्याप्तो- विरुद्धः प्रथितो भुवि। . अन्यथानुपपत्तेश्च, संदेहात्स्यात्तृतीयकः ॥ ८७ ॥ विपक्षवृत्तिसंदेह- निर्णयाभ्यां द्विधास्त्ययम् । चतुर्धा पञ्चधा चैव, हेत्वाभासो मतोऽपरैः।। ८८ ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48