Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
View full book text
________________
(१६)
यकिञ्चित्करयोगेन, चतुर्धा यन्मतोऽपरैः । तन्नाप्रयोजकात्मा हि पक्षाभासः स कीत्यते ८९ एवं सत्प्रतिपक्षश्च बाधश्च नातिरिच्यते । असिद्धानतिरिक्तत्वा दिति जैनमतं मतम् ॥ ९० ॥ दृष्टान्ताभास आख्यातो- द्विविधो धौतकल्मषैः । एकैको नवधा चैव माभासान्तरमूह्यताम् ॥ ९१ ॥ स्पात्प्रमाणकदेशत्वाद्- भिन्नः प्रमाणतो नयः । द्रव्यार्थिको मतः पूर्वे ऽन्यः पर्यायार्थिको बुधैः ९२ नैगमश्च संग्रहश्च, व्यवहार इति त्रिधा । आद्येोऽपरश्चतुर्धा स्यात्, प्रथम ऋजुसूत्रकः ॥ ९३॥ शब्दसमभिरूढ स्या- देवम्भूतश्चतुर्थकः । एतेष्वर्थनयाः केचित् केचित् शब्दप्रधानकाः ॥ ९४ विपरीतो नयाभासः, फलादिकं च पूर्ववत् । शब्दार्थरचनारूपो निक्षेपश्चाथ भाव्यते ॥ ९५ ॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48