Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah

View full book text
Previous | Next

Page 23
________________ (२०) सप्तधा काययोगः स्यात्, काय श्रादारिकस्तथा । वैक्रियश्चाहारकश्च, तजसः कामणस्तथा ॥११७ ॥ तिर्यश्चश्च मनुष्याश्च, ज्ञेया औदारिकाङ्गिनः। नारकाश्च सुरा लब्धि- मन्तो वैक्रियकायिनः ११८ वपुश्चाहारकं शुद्धं, स्याच्चतुर्दशपूर्विणाम् ।। तैजसं कामण च स्या- दाभवं सर्वदेहिनाम् ११९ रत्नप्रभादिपृथ्व्यः स्यात्, स्थानं नारकदेहिनाम् । विमानाद्यासिनो देवास्तियश्चः सर्वलोकगाः १२० आपुष्करार्द्धमास्थानं मनुष्याणां मतं जिनैः। जम्बूद्वीपादयो द्वीपाः, समुद्रा लवणादयः ॥१२१ ॥ एवं च पुद्गला ज्ञेया- रूपिणः परिणामिनः । दशधा परिणामश्च, बन्धनादिप्रकारतः ॥ १२२ ॥ स्निग्धरुक्षप्रभेदेन, सावितं बन्धनं द्विधा । स्पृशन्तो चास्पृशन्तो च, गतिरेवं विभेदिनो।।१२३

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48