Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah

View full book text
Previous | Next

Page 26
________________ (२३) ताः संख्यया भवेदेक- उच्छवासश्च बलीयसः । ताभ्यां दाभ्यां भवेत्प्राणः, स्तोकः स्यात्तैश्च सप्तभिः तावद्भिस्तैलवः प्रोक्तः, साधीष्टात्रिंशता च तैः । नालिकैका भवेद् द्वाभ्यां, ताभ्यां मुहूर्त ईरितः१३९ त्रिंशता तैरहोरात्र- एवमग्रेऽपि विस्तरः । एवं निरूपितं द्रव्यं, पयायोऽथो निरुच्यते॥१४०॥ स वेधा सहभाव्याद्यः, क्रमभावी द्वितीयकः । संज्ञाविशेषतश्चेमा, गुणः पयर्याय इति क्रमात् १४१ तत्रास्तित्वं च वस्तुत्वं, द्रव्यत्वं च प्रमेयता । तथागुरुलघुत्वं च, प्रदेशत्वं तथैव च ॥१४२॥ ज्ञानं च दर्शनं सौख्यं, वीर्यस्पर्शी रसस्तथा। गन्धवा तथा ज्ञेयो, गतिहेतुत्वकं तथा ॥१४३॥ स्थित्यवगाहहेतुत्वं, वर्तनाहेतुतो तथा । चेतनत्वाचेतनत्वे, मूत्तत्वामूर्त्तते इति ॥ १४४ ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48