Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
View full book text
________________
(१७)
स नामस्थनाद्रव्य- भावभेदाच्च विधः । द्रव्यार्थकनयस्य स्या-दिष्टं नामादिकत्रयम् ॥१६॥ पर्यायार्थिकयोगस्तु, भावस्यैव विभावितः। शुद्रत्वाद्भावमिच्छन्ति, शब्दादिका नयानयः॥९७ चत्वारः सर्वनिक्षेपा-निच्छन्तीति मतं वरम् । एतैजीवादिका भावा, निरूप्यन्ते यथागमम् ९८ अथात्मा विविधः प्रोक्तो-मुक्तामुक्तविभागतः। मुक्तिः कमक्षयो ज्ञेयः, परमानन्द इत्युत ॥१९॥ मुक्ताः सिद्धो गताः पार, परम्परगताश्च ते । प्राक्प्रयोगादिना गत्वा, लोकाग्रस्थनसंस्थिताः१०० पूर्वदेहत्रिभागेन, मिताकाशावगाहनाः। तीथातीर्थप्रकारेण, द्विविधाः परिकीर्तिताः ॥१०१॥ सर्वकर्मविनिमुक्तः, कमाष्टप्रभिदं मतम् । ज्ञानावरणमायं स्या- दर्शनावरणे परम् ॥ १०२॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48