Book Title: Jain Dharm Prakash 1943 Pustak 058 Ank 12 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 5
________________ नेमिप्रभुः पुष्करभूषणं च, श्रीवीरराजोत्तमसेनयोश्च ॥ । तनूरुहः सूर्यलांछितांत्रिः, सन्मोहनीशो जयताजिनेंद्रः ॥ १६ ॥ सद्भानुमत्या जनितो जिनेंद्रः, श्रीवीरसेनो हतमोहसेनः ॥ श्रीभूमिपालक्षितिपालबालो, महावृषांको वरराजसेनः ॥ १७ ॥ देव्या उमायाश्च सुदेवराज्ञ-स्तनूद्भवो मे वितनोतु भद्रम् ॥ श्रीमान् महाभद्रजिनाधिराज, श्रीसूर्यकांताधिपतिर्गजांकः ॥ १८ ॥ स्फुरद्यशादेवयशाजिनेशः, श्रीसर्वभूतेः क्षिपिताभिभूतिः ॥ गंगाप्रसूतः शशिभृत् सुपद्मा-वतीश्वरो राजति पुष्कराख्ये ॥ १९ ॥ श्रीराजपालतनयं पुष्करभूषणं, कनीनिकाबालकं त्वजितबीर्य ॥ श्रीरत्नमालाचिंतपादपद्म, स्वस्तिकचिह्न मुदा स्तवीमि ॥ २० ॥ जंबूद्वीपमहाविदेहतिलकाश्चत्वार आद्या जिना श्चान्ये धातकिखंडमंडनतमा अष्टौ जिनाधीश्वराः॥ अन्येष्टौ वरपुष्करार्द्धवसुधापीठे विहारक्रम, कुर्वतो रचयंतु ते मम महानंदोत्सवं शाश्वतम् ॥ २१ ॥ इत्येवं पितृमातृलक्ष्मललनानामप्रधाना जिनाः, सर्वे पंच सुदीप्रहेमविमलांभोजैश्चरंतो भुवि ॥ विख्यातास्तु महाविदेहकेषु च मया भक्तिप्रकर्षान्नुता स्ते सर्वे मम दर्शयंतु सततं सदर्शनं पावनं ॥ २२ ॥ ॥ इतिश्री विहरमानविंशतिजिनस्तवनम् ॥* सया--24. श्री विन्यासितरिक .. * બીજી નકલ ન મળવાથી અશુદ્ધ રહેલ છે. UÇUCULUCULUCULLEUCULUCULULUR חבובתכחכחכחכתכתכתבתכתבתכותבת תכתב श्री गणघ२८५४ 955 (७) ( अनुसंधान ५४ ३२६ था) ૯. શ્રી અચલજાતા ગણધર આ નવમા ગણધર મહારાજ કેશલા ( અયોધ્યા ) નગરીના રહીશ, હારિત બેત્રના પિતા શ્રીવસુ બ્રાહ્મણ અને માતા નંદાના પુત્ર હતા. મિથુન રાશિ અને મૃગશીર નક્ષત્રમાં તેઓ જમ્યા હતા. સાંખ્ય, બૌદ્ધદર્શનાદિ સર્વ શાસ્ત્રોના તેઓ પારગામી હતા, તેમજ તેઓ ૩૦૦ શિષ્યના અધ્યાપક હતા. તેમને “પુણ્ય પાપ છે કે નહિ એ સંદેહ હતે. પ્રભુ મહાવીરદેવના પસાયથી તે કઈ રીતે દૂર થાય છે ? તે બીના ટૂંકામાં આ પ્રમાણે જાણવી– ,Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36