Book Title: Jain Dharm Prakash 1912 Pustak 028 Ank 05
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. तत्र च गृहस्थैः सङ्गिः परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याण मित्राणि, न लवनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंहतिः, नवितव्यमेतत्तत्रैः, प्रवर्तितव्यं दानादी, कर्तव्योदारपूजा जगवतां, निरूपणीयः साधु विशेषः , श्रोतव्यं विधिना धर्मशास्त्रं, नावनीयं महायत्नेन, अनुष्टेयस्तदर्थो विधानेन, अवलम्बनीयं धैर्य, पर्यालोचनयायतिः, प्रावलोकनीयो मृत्युः, नवितव्यं परलोकप्रधानः, सेवितव्यो गुरुजना, कर्तव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितच्या धारणा, परिहर्तव्यो विवेपमार्गः, प्रयतितव्यं योगशुधौ, कारयितव्यं जगवद्गुवन बिम्बादिकं, लेखनीयं नुबनेशवचनं, कर्तव्यो मङ्गलजपः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि पुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सच्चेष्टितानि, जावनीयमौदार्य, वर्तितव्यमुत्तमझानेन, ततो जविष्यति जवतां साधुधमानुष्ठाननाजनता ।। उपमितिनवप्रपञ्चा कथा. ५स्त २८ भु. श्रा५५. सं. १८४८. १८३४. . . २. ५ मी. जे अँई नयस्तत्त्वज्ञाय. एकत्व भावना. SEENSE राम-मागोडी. - म 1ि1, प्रभु०' थे . આવ્યો જીવ એકાકી, જવું એકલું મુકીને બાકી. / એ ટેક. મધું સંચય કરી દાન ન દીધું, ખાધું ન, રાખ્યું બાકી; લુંટનારે પછી લુંટી લીધું, પગ ઘસતી રહી માખી. જવું. ૧. સ્વજન સબંધી કઈ ન સાથી, પુણ્ય પાપ દેય સાખી; સુખ દુઃખ સહે જીવ એકાકી, લે નહીં માવિત્ર કોકી. ० २. For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36