Book Title: Indologica Taurinensia
Author(s): Colette Caillat, Siegfried Lienhard, Irma Piovano, Saverio Sani
Publisher: Comitato AIT

View full book text
Previous | Next

Page 19
________________ On the Relationship of the Nyāyâvatāra and the Sammati-tarka-prakarāṇa 47 Model II: jñāna: (I) pratyakṣa: (1) kevala, (2) no-kevala: (a) avadhi, (b) manaḥ-paryaya, (II) parokṣa: (1) abhinibodhika: (a) śruta-niḥ śrita (arthâvagraha + vyañjanâvagraha), (b) aśruta-ni – śrita (arthâvagraha + vyañjanâvagraha), (2) śruta 55. Model III: pramāņa / hetu: pratyakṣa, anumāna, aupamya, āgama 56. Model IV: pramāṇa: (I) jñāna: (1) pratyakṣa: (a) indriya-pratyakṣa (śrotra, cakṣur, ghrāṇa, jihvā, sparśa), (b) no-indriya-pratyakṣa: (avadhi, manaḥ-paryāya, kevala), (2) anumāna: (a) pārvavat, (b) seṣavat, (c) sadharmya, (3) aupamya [...], (4) agama [...], (II) darśana: (1) cakṣur-darśana, (2) acakṣur-darśana, avadhidarśana, kevala-darśana. 57 kevala-nāṇa-pajjavāṇam mati-anṇāṇa-pajjavāṇaṁ suta-anṇāṇa-pajjavāṇaṁ vibhamga-nāṇa-pajjavā-nam cakkhu-damsana-pajjavāṇam acakkhu-damsana-pajjavāṇamohi-damsaṇa-pajjavā-ṇaṁ kevala-daṁsaṇa-pajjavāṇaṁ uvaogaṁ gacchati, upayoga-lakkane nam jive... 55. Than 60 (p. 14-15): duvihe nane pannatte, tam jahā - pacchakkhe ceva parokkhe ceva. paccakkhe name duvihe pannatte, tam jahā - kevala-nāne ceva nokevala-nāne ceva. kevala-ṇāne duvihe pannate, ...no-kevala-nāne duvihe pannate, tam jahā - ohi-ṇāne ceva maṇapajjava-ṇāne ceva. ...maṇapajjava-nāne duvihe pannate, ...parokkha-ṇāne duvihe pannate, tam jahā - abhinibohiya-ṇāne ceva suya-nāņe ceva. abhinibohiya-ṇāne duvihe pannate, tam jahā - suta-nissite ceva asuta-nissite ceva. suta-nissite duvihe pannate, tam jaha - atthoggahe ceva vamjanoggahe ceva. asuya-nissite vi emeva. suya-ṇāne duvihe pannate, tam jahā - amga-paviṭṭhe ceva amga-bahire ceva.... 56. Viy 5.4.26[3] (vol.1, p. 201.1-2); pamāne cauvvihe pannatte, tam jahā - paccakkhe, aṇumāņe, ovamme, āgame. Thāṇ 336 (p. 149): ahavā heu cauvvihe pannatte, tam jahā - paccakkhe aṇumāņe ovamme āgame. 57. AnD 435-471 (p. 173-179): [435] se kim tam jiva-guna-ppamāṇe? ...tam jahā - nāṇa-guna-ppamāne damsaṇa-guna-ppamāṇe caritta-guna-ppamāṇe. [436] se kim tam nāṇa-guna-ppamane? ...tam jahā - paccakkhe aņumāņe ovamme āgame. [437] se kim tam paccakkhe?...tam jaha - imdiya-paccakkhe, noimmdiya-paccakkhe ya. [438] se kim tam imdiya-paccakkhe? ...tam jahā - soimdiya-paccakkhe cakkhurimdiya-paccakkhe ghanimdiya-paccakkhe jibbhimdiya-paccakkhe phāsimdiya-paccakkhe. se tam imdiya-paccakkhe. [439] se kim tam noimdiya-paccakkhe? ...tam jahā ohi-ṇāṇa-paccakkhe maṇapajjava-ṇāṇa-paccakkhe kevala-nana-paccakkhe. se tam noimdiya-paccakkhe. se tam pacchakke. [440] se kim tam anumane?...taṁ jahā puvvam sesavam dittha-sahammavam... [471] se kim tam damsana-guna-ppamāṇe? - tam jahā - cakkhu-damsaṇa-guna-ppamāṇe acakkhu-daṁsana-guna-ppamane ohidamsaṇa-guna-ppamāṇe kevala-damaṇa-guṇa-ppamāṇe ceva. cakkhu-damsane cakkhu-damsanissa ghaḍa-pada-kaḍa-raghādievsu davvesu, acakkhu-damsane acakkhu-damsaṇissa āya-bhāve, ohi-damsa-nam-damsanissa davva-davvehim savvapajjavehi ya. se tam damsaṇa-guna-ppamāṇe.

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56