Book Title: Indian Antiquary Vol 08
Author(s): Jas Burgess
Publisher: Swati Publications

Previous | Next

Page 305
________________ OCTOBER, 1879.] GRANT OF NANDIVARMA-PALLAVAMALLA. 275 ! Plate II; side 1. ["] kramena santatiparampa aya hi varddhamane Pallavakule bhaktyârâdhi ["] ta Vishnul Simhavishṇaḥ Sinhavishộurapi Mahendrasadsisavikramo [*] Mahendravarmmå Tasmật Agastya iva vinathita Vatapih Pariya[Bhû]maņima["] mgalasûramâraprabhsitişhu j etá bahuśo Vallabharajasya Narasim[1] havarmmå Tasya putrah punareva Mahendravarmmå Tatah Peruvalanalkuyyuddhe vi["] jitah[ta] Vallabhabalah Parameśvaravarmmå Tasmåtparamamaheśvaral paramabrahma('s) nyo Narasimbavarmmî Tasya Paramesva[ra] ivadhikadarśanah paramadhârmmikah [""] Parameśvaravarmma Tasya Parameśvaravarmmanah putro Bharata iva sarvvadama[0]no , Merurivachalah Divasakara i va svakaraireva riputamasanniro["] dhabhedakah sasadhara iva sakalakalâ pariņataḥ nya[k]k rita NrigaNala NishadhaNa["] husbaNábhaga Bhagirathầyamanaparanarapatigandasthalavigaļitama[*] dajala[la]dhárâdurddinakalmashik pitavametarabhuda Plate II; side 2. [] rdah digarantavijrimbhamaņakumudavanavipulakirttiḥ pranatávanipatima[] kutamâlikálidbacharanâravindah Kusumachâpa iva vapushi Vatsara["] ja iva kuñjareşhu Nakula iva turangameshu Arjjuna iva karmmukesha Droņa i[^/] va dhanurvvede kâvyanatakákhyâyikasu p raviņah bindumatishu chatu["] rtthapraņairttaraksharachyuta kamâtrachyutakadishu nipunah dayanidhirddharmma["] bbâjanah kalamkarahitah kalibalamarddanaḥ kalpakavratah Kritanto ripůņâm Ana[9] ngo vadhùnam alamghyo balânâmanûno gunanam Sarangal prâjânâm [] satâm kalpavrikshaḥ kṣiti Nandivarmma patih Pallavanam[vânâm] Tíkşhņairba nairyyo na1897 ranathah) karisainya Bhindannkjau rajati raja ranasûrah Mandam bhindandhvân[*] tasamhan k arajâlair Udyannadrau pamkajabandhusSaviteva Jaitra[") ndhanahkaravibhushaṇamamgarågasSenâmakheshu r ipuváranada navari A. (S] kalpamatra parametadudáraki[ki]rttery Yasya prabhorbhavati palla Plate III; side 1. [8] vaketanasya Narapatiradhipatiravanernnayabharah Pallavamallo-Na(] ndivarmmå tasya putro babhůva Tasminmahîr såsati. Narapatau tasyaiva Na 387 ndivarinmaņo[na] ekaviméatisamkhyamapurayati samvatsare kramukana[*] likerasa hakiratâlahintâlatamâlanagapunnagaraktáśokakura["] vakamadhavikarņņikâraprabhsititarubhavanopasobbitatirayah mada[") vighûrņņitamanasama[mâ]nini[ni]kuchamukhoddha(ddhû]takumkamagandha[dhâ]y& Vega vatya [") nadyah patirjjaladagamajalamerarasa[maireya)rasâsitajaladopamapa["] ravåraṇakulapushkaravivarantaraparinirggatasalilotva(tkva]ņakanika["] chitavipani[ni]pathasya sakalabhuvanatalalalåmabhůtasya Vilvald("] bhidhậnasya n agarasyâdhipatiḥ Pallavakulah paramparågate Påchå[*] nkule prasůto Dramilanåpatibhiraparuddham Pallavamalanna (Mallam A]napore drishtvå tada["] kshamaya kuvalayadaladyutina nisitena kripaņena Pallavamallasatrubrinda Plate III; side 2. [**] sya kritânta iva vij rimbhamåņaśChitramâya Pallavarajamukhânnihatya sakala["] meva rajya[m] prayacha[chchha]n Nimba(vana]ChůtavanaSarkaragrâma Vanalûra Nelveli Sadravara[SO] ntyåraprabhsitisha-ranabhuvi[bhůmi]şhu Pallavaya bahuśaḥ parabalam vijeta ["} prá[pra]kritajanadurvvigáhye bhairanena[ve] Nelvelisamgråme Samkha[ka]rasena[na]pa ["'] tisama[va]ruthadantidantayugalasamghattanaksharitamadajálasamalam[") kritabahudaņdaḥ Pratipaksham Udayanabhidhanam Sabararajan hi("] två mayûrakalâ pavirachitam darppanadhvaja n g rihitavận U[t]tarasyê1 Here the plate has the following redundant words, with marks of obliteration before and after them, and also between the letters ni and bhi :-tabåbudaņdah pratipakahamıdayanábhidánan Shabarardjam hi.. They occur in their right place in line 53 below.

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404