SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ OCTOBER, 1879.] GRANT OF NANDIVARMA-PALLAVAMALLA. 275 ! Plate II; side 1. ["] kramena santatiparampa aya hi varddhamane Pallavakule bhaktyârâdhi ["] ta Vishnul Simhavishṇaḥ Sinhavishộurapi Mahendrasadsisavikramo [*] Mahendravarmmå Tasmật Agastya iva vinathita Vatapih Pariya[Bhû]maņima["] mgalasûramâraprabhsitişhu j etá bahuśo Vallabharajasya Narasim[1] havarmmå Tasya putrah punareva Mahendravarmmå Tatah Peruvalanalkuyyuddhe vi["] jitah[ta] Vallabhabalah Parameśvaravarmmå Tasmåtparamamaheśvaral paramabrahma('s) nyo Narasimbavarmmî Tasya Paramesva[ra] ivadhikadarśanah paramadhârmmikah [""] Parameśvaravarmma Tasya Parameśvaravarmmanah putro Bharata iva sarvvadama[0]no , Merurivachalah Divasakara i va svakaraireva riputamasanniro["] dhabhedakah sasadhara iva sakalakalâ pariņataḥ nya[k]k rita NrigaNala NishadhaNa["] husbaNábhaga Bhagirathầyamanaparanarapatigandasthalavigaļitama[*] dajala[la]dhárâdurddinakalmashik pitavametarabhuda Plate II; side 2. [] rdah digarantavijrimbhamaņakumudavanavipulakirttiḥ pranatávanipatima[] kutamâlikálidbacharanâravindah Kusumachâpa iva vapushi Vatsara["] ja iva kuñjareşhu Nakula iva turangameshu Arjjuna iva karmmukesha Droņa i[^/] va dhanurvvede kâvyanatakákhyâyikasu p raviņah bindumatishu chatu["] rtthapraņairttaraksharachyuta kamâtrachyutakadishu nipunah dayanidhirddharmma["] bbâjanah kalamkarahitah kalibalamarddanaḥ kalpakavratah Kritanto ripůņâm Ana[9] ngo vadhùnam alamghyo balânâmanûno gunanam Sarangal prâjânâm [] satâm kalpavrikshaḥ kṣiti Nandivarmma patih Pallavanam[vânâm] Tíkşhņairba nairyyo na1897 ranathah) karisainya Bhindannkjau rajati raja ranasûrah Mandam bhindandhvân[*] tasamhan k arajâlair Udyannadrau pamkajabandhusSaviteva Jaitra[") ndhanahkaravibhushaṇamamgarågasSenâmakheshu r ipuváranada navari A. (S] kalpamatra parametadudáraki[ki]rttery Yasya prabhorbhavati palla Plate III; side 1. [8] vaketanasya Narapatiradhipatiravanernnayabharah Pallavamallo-Na(] ndivarmmå tasya putro babhůva Tasminmahîr såsati. Narapatau tasyaiva Na 387 ndivarinmaņo[na] ekaviméatisamkhyamapurayati samvatsare kramukana[*] likerasa hakiratâlahintâlatamâlanagapunnagaraktáśokakura["] vakamadhavikarņņikâraprabhsititarubhavanopasobbitatirayah mada[") vighûrņņitamanasama[mâ]nini[ni]kuchamukhoddha(ddhû]takumkamagandha[dhâ]y& Vega vatya [") nadyah patirjjaladagamajalamerarasa[maireya)rasâsitajaladopamapa["] ravåraṇakulapushkaravivarantaraparinirggatasalilotva(tkva]ņakanika["] chitavipani[ni]pathasya sakalabhuvanatalalalåmabhůtasya Vilvald("] bhidhậnasya n agarasyâdhipatiḥ Pallavakulah paramparågate Påchå[*] nkule prasůto Dramilanåpatibhiraparuddham Pallavamalanna (Mallam A]napore drishtvå tada["] kshamaya kuvalayadaladyutina nisitena kripaņena Pallavamallasatrubrinda Plate III; side 2. [**] sya kritânta iva vij rimbhamåņaśChitramâya Pallavarajamukhânnihatya sakala["] meva rajya[m] prayacha[chchha]n Nimba(vana]ChůtavanaSarkaragrâma Vanalûra Nelveli Sadravara[SO] ntyåraprabhsitisha-ranabhuvi[bhůmi]şhu Pallavaya bahuśaḥ parabalam vijeta ["} prá[pra]kritajanadurvvigáhye bhairanena[ve] Nelvelisamgråme Samkha[ka]rasena[na]pa ["'] tisama[va]ruthadantidantayugalasamghattanaksharitamadajálasamalam[") kritabahudaņdaḥ Pratipaksham Udayanabhidhanam Sabararajan hi("] två mayûrakalâ pavirachitam darppanadhvaja n g rihitavận U[t]tarasyê1 Here the plate has the following redundant words, with marks of obliteration before and after them, and also between the letters ni and bhi :-tabåbudaņdah pratipakahamıdayanábhidánan Shabarardjam hi.. They occur in their right place in line 53 below.
SR No.032500
Book TitleIndian Antiquary Vol 08
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages404
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy