Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 2
________________ tad etad asad eva / yenaiva bahyam alambanam asiddham paramarthatah $95 parena kevalam abhyupagatam $596 tata eva nisedhyate /597 bhrantinirasaya sadhanapravitter ity etat S98 pascat prati padayisyate / de ni ma yin te / gang gi phyir don dam par phyi rol gyi dmigs pa ma grub kyi gzhan gyis khas blangs pa tsam 'ba' zhig tu zad ba %D42b1% de nyid kyi phyir dgag par bya ba yin te / 'khrul pa bzlog pa'i phyir sgrub par byed pa 'jug pa yin no zhes phyis ston par 'gyur ro // pramanaprasiddhasya999 tu katham abhavah sadhyah syat / pramanasya badhanadvareneti cet / na, pramanasya pramanena badhanayam anasvasena pramanatocchedaprasangat / na viruddhavyabhicari nama sambhavatitio pratipadayisyamah / tshad mas rab tu grub pa yin na ji Itar med par sgrub par 'gyur / tshad ma la gnod pa'i sgo nas so zhe na / ma yin te / tshad ma la tshad mas gnod na %D42b2% yid brten du med pas tshad ma chad par thal ba'i phyir ro //'gal ba 'khrul pa med pa can // zhes bya ba ni yod pa ma yin no zhes bstan par bya'o // desakaladau drstasyanyatra nisedha iti cet / na, bhrantyabhavatool / gal te mthong ba yul dang dus la sogs pa gzhan du 'gog go zhe na ma yin te / 'khrul pa med pa'i phyir ro // na hi desantaradau yad drstam anyatra kalpyate / bhrantyabhavena tatrasya vithabhavaya 2 sadhanam //7841/003 yul la sogs pa %D42b3% gzhan du mthong ba ni gzhan du brtags pa ma yin te / 'khrul pa med pas der de med par sgrub pa'i don med do II (784) atha kutascic chastrad anyato va pramanabhasad004 anyatrapi oos kalpana / na hi bhrantayo na drsyante / evan tarhi / 'on te bstan bcos 'ga' zhig gam tshad ma Itar snang ba gzhan las gzhan du yang rtogs pa yin te / 'khrul pa ma mthong ba ni ma yin no zhe na / de Ita na ni 'o na ni // pramanadrste ya bhrantir desadau kvacid eva sa / nivartyate pramanena bhrantav eva tu ka 'ksama //7851/ tshad %D1204% mas mthong na 'khrul gang yin // 595M omits /. 596M omits I. 59?M omits /. 598ity etat S; iti M (189al). 599-prasiddhasya S; -siddhasya M (189al). 600sambhavatiti S; sambhaviti M (189a2). 601bhrantyabhavat M (189a2), 'khrul pa med pa'i phyir ro T; pragabhavat S. 602 vrthabhavaya M (189a2); vithabhavasya S, viksabhavasya S. 603T does not regard this passage as a verse. 604pramanabhasad M (189a3), tshad ma Itar snang ba T; pramanabhavad S. 60Sanyatrapi M (189a3), gzhan du yang T; anyatra S. Hisayasu Kobayashi_93

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 102