Book Title: Hemchandracharya ni Agam vani Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ फेब्रुआरी २०११ जेमनुं स्थान छेवाडे होय ते वच्चे आवी विराजशे, अने वच्चे स्थान धरावनाराओ छेवाडे धकेलाई जशे. देशो अस्थिर थई जशे - सढ विनानां वहाणनी जेम. चौर्या चौराः पीडयिष्यन्त्युर्वी भूपाः करेण तु । श्रेण्यो भूतग्रहप्राया लञ्चालुब्धा नियोगिनः ॥६॥ चोरटारा चोरी करीने प्रजाने पीडशे, अने राजाओ (शासको) करवेरा नाखीने पीडशे. शेरीओ जाणे भूत वळग्यां होय तेवी – सूमसाम थई जशे; अधिकारीओ लांचिया थशे. भावी विरोधी स्वजने जनः स्वार्थैकतत्परः । परार्थविमुखः सत्यदयादाक्षिण्यवर्जितः ॥७॥ लोको अत्यन्त स्वार्थी अने स्वजनो साथे पण विरोधवाळा थशे; परोपकारथी विमुख तेमज सत्य, दया, दाक्षिण्य जेवा गुणो विनाना हशे. गुरून्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । श्रुतज्ञानोपदेशं न प्रदास्यन्ति कथञ्चन ॥८॥ __ शिष्यो गुरुनो आदर नहि करे; सामे पक्षे गुरुओ पण शिष्योने ज्ञाननो उपदेश नहि आपे. एवं गुरुकुलवासः क्रमादपगमिष्यति । मन्दा धीर्भाविनी धर्मे बहुसत्त्वाकुला च भूः ॥९॥ आम थतां, धीमे धीमे (शिष्योनो) गुरुकुलवास समाप्त थशे. धर्मने विषे लोकनी बुद्धि-सद्भाव मन्द पडी जशे. पृथ्वी अनेक जन्तुगणथी छलकाशे. न साक्षाद् भाविनो देवाः विमस्यन्ते सुताः पितॄन् । सीभूताः स्नुषाः श्वश्र्वः कालरात्रिसमाः पुनः ॥१०॥ देवो प्रत्यक्ष दर्शन नहि आपे. सन्तानो वडीलोने अवगणशे. पुत्रवधूओ नागण जेवी, तो सासुओ कालरात्रिसमान-क्रूर बनशे. दृविकारैः स्मितैर्जल्पै - विलासैरपरैरपि । वेश्यामनुकरिष्यन्ति त्यक्तलज्जाः कुलस्त्रियः ॥११॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29