Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 425
________________ हरिवंशपुराणं। ३७६ सप्तविंशः सर्गः आदित्याभस्तमागत्य लांतवेंद्रोन्यवारयत् । मा मा प्राणिवधं कार्षीधरणेंद्र ! फणींद्र! भोः॥१८॥ त्वमहं च खगेंद्रोऽयं संजयंतश्च संमृतौ । बद्धवैरा वयं सर्वे यथा भ्रांतास्तथा श्रृणु ॥ १९ ॥ अत्राऽस्ति भरतक्षेत्रे विषयः शकटश्रुतिः । पुरं सिंहपुरं तत्र सिंहसेनो नृपोऽभवत् ॥ २० ॥ रामदत्ता प्रिया तस्य कलागुणविभूषणा । धात्री निपुणमत्याख्या निपुणा निपुणेष्वपि ॥२१॥ सत्यवादी नरेंद्रस्य श्रीभूत्याख्यः पुरोहितः। अलुब्ध इति स ख्यातः श्रीदत्ता तस्य माहिनी ॥२२॥ भांडशालाः समस्तासु दिशासु नगरस्य सः । कारयित्वा वणिग्वर्गविश्वासं कुरुतेतरां ॥ २३ ॥ वणिक् सुमित्रदत्तोऽस्ति पद्मखंडे पुरोधसि । रत्नानि पंच विन्यस्य यातः पोतेन तृष्णया॥२४॥ भिन्नपात्रः स चागत्य याचित्वा तान्यलब्धवान् । पुरोहितप्रमाणैश्च राजलोकैनिराकृतः ॥२५॥ प्रत्याशादग्धचित्तश्च नृपागारसमीपगं । उच्चैस्तरुं समारुह्य पूत्करोतीति नित्यशः ॥ २६ ॥ सिंहसेनो महाराजो रामदचा कृपावती । साधुलोकस्तथाऽन्योऽपि श्रृणोतु कृपया युतः ॥२७॥ मासे पक्षेऽहि चामुष्मिन् श्रीभूतेः सत्य तो मया। पंचैवंविधरत्नानि हस्ते न्यस्तानि तान्यसौ ॥२८॥ प्रदातुं नेच्छतीदानीमतिलुब्धमतिर्मम । इति प्रत्यूषवेलायां नित्यं पूत्कृत्य यात्यसौ ॥ २९ ॥ बहुष्वेवमतीतेषु मासेषु नृपमेकदा । रात्रौ प्रियाऽवदद्राजन्नन्यायोयमहो महान् ॥ ३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450