Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 146
________________ विरचितम् ] हीनवर्गजातिः च्छेदः इह-हीनवर्मजातौ ऊनाङ्कसङ्घटितत्वात् द्विधा स्थाप्य स्थानद्वये अधः कृतांशमूर्ध्वच्छेदः कार्यः । पश्चादेक ऊनेन पृच्छकोपदिष्टेन हीनाङ्केनाहतोगुणितोऽन्यस्य द्वितीयस्थानस्थितस्याधोऽशको द्विच्छेदाङ्कस्य यदर्थं तस्य कृतिःवर्गस्तेन प्रयुक्तसमच्छेदतया युक्तः । पश्चात् सदृशच्छेदपूर्व दृश्येनोनितः पश्चात् सदस्य पदं-मूलं तत्पदम् । तत ऊन-उद्दिष्टन्यूनाङ्कपदं प्रागुक्तान्यदलेन ५ समच्छेदतया अन्वितं-पश्चात् तत्पदमध्ये समच्छेदतया मिलितं भागैः प्रयुक्कैयेषामूर्ध्वाधो विपर्ययः कृतस्तैर्भागहाररीत्या सगुणनादिकयाऽपि भक्तं सब आतं-यल्लब्धं स इष्टराशिरित्यर्थः । अन्यदलान्वितमूनं तत्पदमध्ये क्षेप्तव्यमिति सूत्रे अनुपदिष्टमप्युक्तम् । भागविभक्तमप्युक्तत्वात् ॥ अत्रोद्देशकवृत्ते उदाहरणमाह त्रिपञ्चभागः शिखिनां षडूनो __ वर्गीकृतः क्रीडति चान्तरागः। दृष्टा निविष्टास्तु वनान्तरे षड् ___ यूथप्रमाणं कथयाशु तेषाम् ॥ ८१ ॥ न्यासेनैवास्य व्याख्या-{३|ऊ/दृ} स्वांशेन-त्रिकेण छेदः पञ्चलक्षणः- १५ उद्धृतः-उपरि नीतो यथोपरि पञ्च, अधस्त्रयः, स्थानद्वये लेख्यौ, यथा {3}} । अनयोर्मध्ये असौ एकोऽङ्कः पञ्चत्रिकलक्षण ऊनेन-पड्भिराहतो जातास्त्रिंशत् त्रिच्छेदाः, यथा {3}। अस्य कृतिः पञ्चविंशतिः । षट्छेदकृतिःषत्रिंशत् । ततः सो"शच्छेदा"वित्यादिना त्रिंशदधश्छेदस्य-त्रिकस त्रिभिरपबर्ते एकः, षट्त्रिंशतस्त्रिभिरपवर्ते द्वादश, ततश्छेदविनिमये यथा {3} । द्वादशगुणा २० त्रिंशजाता षष्ट्यधि(क)त्रिशती, द्वादशगुणास्त्रयो जाताः षट्त्रिंशत् , यथा . {२३६} | पराङ्क एकगुणस्तथैव । समच्छेदत्वात् षष्ट्यधि(क)त्रिशतीमध्ये पश्चविंशतिक्षेपे जाता पञ्चाशीत्यधि(क)त्रिशती षट्त्रिंशच्छेदा, यथा {३६५} । दृश्येन-षट्वेन एकच्छेदेन ऊनितस्तथाहि-"अंशच्छेदा" वित्यादिना छेदविनिमये यथा { 5}। पूर्वाङ्क एकगुणः स एव । पराङ्के पत्रिंशद्गुणाः षड् जाता २५ पोडशाधि(क)द्विशती, पत्रिंशद्गुण एकः षट्त्रिंशत् , यथा {२३६} । “कृतसमहरराश्योरंशविश्लेषमाहु"रित्युक्त्या पश्चाशीत्यधि(क)त्रिशतीमध्यात् षोडशाधि(क)द्विशतविश्लेषे शेषमेकोनसप्ततिशतं पत्रिंशत् , यथा { १६६} । तत्पदं तयोः प्रालिखितयोरङ्कयोः यथोक्तं मूलं "विषमसमे" त्यादिनोपरि त्रयोदश, १ उपजातिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214