Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 147
________________ ६४ गणिततिलकम् [ श्रीपति अधश्च षट्, यथा ( १३ } । तत ऊनं षट् एकच्छेदं मण्डयित्वा अन्यदलं च पञ्च षट्छेदं प्रागुक्तम्, यथा (६५) । “अंशच्छेदा" वित्यादिना विनिमये | षड्गुणाः षट् पत्रिंशत्, षड्गुण एकः पटू, पराङ्क एकगुणः स एव । समच्छेदत्वात् त्रिंशन्मध्ये षट्क्षेपे जाता एकचत्वारिंशत् । समच्छेदत्वात् त्रयो'दशकमूलमध्ये क्षिप्ता जाता चतुःपञ्चाशत् पट्छेदा, यथा ( 11 ) । अनयोः भिरपवर्ते उपरि नव, अधकः, यथा ( 1 ) । भागैः प्रागुक्तैस्त्रिपञ्चरूपैर्हरत्वात् " कृत्वा परीवर्तन" मित्यादिनोपरि पञ्च, अधस्त्रयः, यथा ( 3 ) | कुलिशापवर्तेन नवानां त्रिभिरपवर्ते त्रयः, त्रयाणां त्रिभिरपवर्ते ततः (? एक:), यथा (३|१ | ततः सङ्गुणना - पञ्चगुणास्त्रयो जाताः पञ्चदश । एकगुण एकच्छेदः १॰ स एव । एकभक्तश्चाङ्कः स एव । पञ्चदश शिखियूथप्रमाणम् ॥ अस्य घटना - पञ्चदशानां पञ्चभक्तानां लब्धं त्रयस्त्रिगुणिता नव पडूनो जातात्रयस्तस्य वर्गो नव, दृष्टाश्च षट् (१) । एषां योगे पञ्चदश ॥ अथ द्वितीयोदाहरणवृत्तमाह गणाष्टभागस्त्रिगुणो दलीकृतो विष्कैस्तथा षोडशभिर्विवर्जितः । सगुणः क्रीडति पर्वतोदरे चतुर्गुणास्ते विचरन्ति कानने ॥ ८२ ॥ દ २५ व्याख्या - गणस्याष्टभागोऽष्टौ त्रिगुण इत्युपर्यंशत्रिलक्षणो दलीकृतस्त्रयो नार्थं सहते इति च्छेदलक्षणाष्टकस्य द्विगुणतायां षोडश तथा विष्कैः “ विष्को २० विंशतिवर्षः स्यात्" इति प्रतीतम्, ते षोडश चतुर्गुणाश्चतुःषष्टिः, शेषं स्पष्टम् । न्यास: - {१६ |ऊ०६ |दृ६४ } | स्वांशोद्धृतच्छेदौ स्थानद्वये यथा ( 13/13 ) । एकोङ्क ऊनेन षोडशभिराहतो जाता षट्पञ्चाशदधि ( क ) द्विशती त्रिच्छेदा, यथा { } | अन्यस्य द्विस्थषोडशकस्यार्धं अष्टौ त्रिच्छेदाः, यथा ( } | अनयोः कृतिरुपरि चतुःषष्टिः, अधश्च नव, यथा । ६४ } | "अंश छेदा " वित्यादिना छेदयोः २५ त्रिनवकयोस्त्रिभिरपवर्ते जातैकयोर्विनिमये, यथा { } | त्रिगुणा षट्पश्चाशदधि (क) द्विशती जाता अष्टषष्ट्यधि (क) सप्तशती, त्रिगुणास्त्रयो जाता नव, यथा {७६६ ) | पराङ्कः ६४ एकगुणः स एव । उभयोर्योगे द्वात्रिंशदधि (क) शताष्टकं नवच्छेदम्, यथा ( २३३ } | अन्यार्धकृतिप्रयुक्त इति सिद्धम् । दृश्येन चतुःषष्या २५६ १ वंशस्थविलम् (?) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214