Book Title: Gadyabaddham Charitra Chatushtayam
Author(s): Rajendrasuri,
Publisher: Rajendrasuri Jain Granthmala
View full book text
________________
ख्यानम् ।
द्यबद्धं- मेऽभिनवं जीवनमुदपादि अतस्तामदृष्ट्वा मुहूर्त्तमपि मे चित्तं न प्रसीदति । अहं तु तां परमेश्वर- लिका
रूपां मन्वे, अतो यथा सा सदैव मे दृष्टिपथेऽवतिष्ठेत तथा विधीयताम् । तदा श्रेष्ठी तनया वचनं |
मानयन् स्वहर्म्यनिकटे योगिनीकुटीमचीकरत् । स्वगृहएव सदैव तस्या आहारप्रबन्धं च व्यधत्त । II योगीनी च प्रमुदितचित्ता भिक्षावृत्तिं परित्यज्य तत्रैवाशनं होलिकासमीपोपवेशनं मिथो विस्पष्ट
रहस्यप्रजल्पनं च कर्तुमुपचक्रमे। ____अथैकदा योगिनी कामपालमुपव्रज्य निखिलां होलिकादशां निजगाद। स तु होलिकादर्शनसमनन्तरमेव स्मरशरप्रवर्षप्रधर्षितवा बभूव, अतो होलिकाया ईदृशीं प्रवृत्तिं श्रुत्वाऽतीव जहर्ष । प्रचुररोमोद्गमप्रकटितप्रभूतशर्माऽनुकूलकाल कामपाल शयौ संधाय प्रियवादिनीं योगिनीं नत्वा प्रत्यूचे-हे मातः ! ममापि तादृशी दशा वर्तते । तां मृगनयनीमनधिगम्याहमनुदिनं मदनमार्गणविधूर्णितचित्तो न किमपि कार्यं कर्तुं प्रभवामि । उक्तं च-" सन्तु विलोकनभाषण-विलासपरिहासकोलपरिरम्भाः । स्मरणमपि कामिनीना-मलमिह मनसो विकाराय ।” तदेवं तां स्मारं स्मारं विकृतचेतसोऽनल्पविकल्पाकुलितस्य मे यथा सत्वरं भूयिष्ठकष्टविनष्टिरिष्टप्राप्तिश्च स्यात्
dain Educ
a tional
For Personal & Private Use Only
BY
w
.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 190