Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
गच्छाचारपइण्णयं मेथिरालम्बनं स्तम्भो दृष्टिर्यानं सूत्तमम् । सूरिर्यस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत ॥८॥
व्याख्या - यद्यस्मात्कारणात्सूरिः-सदाचार्यो गच्छस्य-गणस्य 'मेढि' त्ति मेथिः-खले गोबन्धस्थूणा तत्समानो भवति ।
यथाऽनया बद्धानि पशुवृन्दानि मर्यादया प्रवर्त्तन्ते तथाऽऽचार्यमेथीबद्धो गच्छोऽपि मर्यादया प्रवर्तत इत्यर्थः, तथाऽऽलम्बनंहस्ताद्याधारस्तत्समानः यथा हस्ताद्याधारो गर्तादौ पतज्जन्तुं धारयति तथाऽऽचार्योऽपि भवगर्ते पतन्तं गच्छं धारयतीत्यर्थः, तथा 'खंभ' ति स्तम्भः-स्थूणा अत्र नपुंसकत्वं प्राकृतत्वादेव तत्समानः यथा स्तम्भः प्रासादाधारः स्यात् तथाऽऽचार्योऽपि गच्छप्रासादाधारः, तथा 'दिहि'त्ति दृष्टि-नेत्रं तत्समानः यथा जन्तोर्नेत्रं शुभाशुभवस्तुप्रदर्शकं भवति तथाऽऽचार्योऽपि गच्छस्य भाविशुभाशुभप्रदर्शक: स्यात्, तथा 'जाणं सुउत्तमं ति यानं-यानपात्रं सूत्तमंअतिप्रधानमच्छिद्रमित्यर्थः, तत्समानो यथाऽच्छिद्रं यानपात्रं समुद्रतीरं नयति जन्तून्, तथाऽऽचार्योऽपि गच्छं भवतीरं नयति तस्मात्प्रथमं, 'तं तु' त्ति तोरेवकारार्थत्वात् तमेवाचार्यमेव परीक्षेत गच्छपरीक्षामिच्छुस्सुधीरिति अनुष्टुप् छन्दः ||८|| एवं चात्र ग्रन्थे त्रयोऽधिकाराः सूचिताः तद्यथाआचार्यस्वरूपाधिकारः १ साधुस्वरूपाधिकारः २ साध्वीस्वरूपाधिकारश्च ३ । तत्र प्रथममाचार्यस्वरूपाधिकारं निरुपयितुकामः कैश्चिन्हैश्छद्मस्थ उन्मार्गप्रस्थितमाचार्य परीक्षेतेति प्रश्नयन्नाह
भयवं केहि लिंगेहि, सूरि उम्मग्गपट्ठियं । वियाणिज्जा छउमत्थे, मुणी तं मे निसामय ।।९।। भगवन् ! कैलिङ्गैः, सूरिमुन्मार्गप्रस्थितम् । विजानीयात् छद्मस्थः, मुने! तन्मे निशामय ॥९॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 358