Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 18
________________ गच्छाचारपइण्णयं लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥४॥ उज्जमं सव्वथामेसु, घोरवीरतवाइअं । लज्जं संकं अइक्कम्म, तस्स वीरिअं समुच्छले ।।५।। उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् ।।५।। गाथात्रयव्याख्या-यामार्द्ध-चतुर्घटिकं, याम-प्रहरं, दिन अहोरात्रं, अत्र पदत्रयेऽपि विभक्तिलोपः प्राकृतत्वात्, समाहारद्वन्द्वो वा चतुर्णां पदानां, पक्षं-पञ्चदशदिनात्मकं, मासं-पक्षद्वयात्मकं, संवत्सरं-द्वादशमासात्मकं, अपिशब्दावर्षद्वयादिकं यावत् वा शब्दो विकल्पार्थः, सन्मार्गप्रस्थितेआपगमोक्तमार्गप्रवृत्ते गणे संवसतो-निवासं कुर्वाणस्य जन्तोरिति शेषः, हे गौतम ! कंथम्भूतस्य लीलया अलसायमानस्य अनलसोऽलसो भवतीति अलसायते अलसायते इति अलसायमानस्तस्य, अत्र डाच् ‘लोहितादिभ्यः' षिदिति सूत्रेण लोहितादेराकृतिगणत्वात् डार्थे क्यङ् ष् प्रत्ययः । निरुत्साहस्य-निरुद्यमस्य 'वीमणं' ति षष्ठ्यर्थे द्वितीया । विमनस्कस्यशुन्यचित्तस्य 'पिक्खविक्खइ' त्ति पश्यतः अन्येषां महानुभागानां महाप्रभावाणां साधूनां, उद्यम-अनालस्यं सर्वस्थामेसु-सर्वक्रियासु, कथंभूतमुद्यमं? 'घोरवीरतवाइअं ति घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वात्, 'वीर' त्ति वीरे भवं वैरं वीरैः साध्यमानत्वादेवंविधं तप आदिर्यत्र तं आदिशब्दाद्वैयावृत्त्यादिकं लज्जां-व्रीडां शङ्कां-जिनोक्ते संशयरूपामतिक्रम्य-परित्यज्य स्थितस्येति शेषः, तस्य सुखशीलत्वादिदोषयुक्तस्यापि वीर्यप्रधानधर्मानुष्ठानकरणोत्साहरूपं समुच्छलेत्-प्रादुर्भवेत्, सोऽपि जिनोक्तमोक्षमार्गक्रियां कुर्यादित्यर्थः, षष्ठाङ्गोक्तशैलकाचार्यवदिति, त्रीण्यपि विषमाक्षरेति गाथाछन्दांसि ||३||४|५|| अथ वीर्योच्छलने किं फलमित्याह

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 358