Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या. तो विलक्षीभूय गंगा यावद्धलते तावदिन्द्र समुपतस्थौ उक्तं च “ आयाहि भगवति । गंगे ! शाधि च किं कार्यमस्ति भवत्याः' गंगयोक्तं भो इन्द्र ! त्वं साम्राज्यमदेनोन्मसो सि अस्मासु तव कि प्रयोजनं ? यतः प्रत्युत्थानादिकमापि न करोषि--इन्द्रेणोक्तं 'भगवति! Kक्षमस्वेदानी मया भवत्या एव चिन्ता क्रियते-गंगयोक्तं 'का सा चिन्ता?' इन्द्रः कथयति। मर्त्यलोकवासिनो नराः स्त्रीहत्यादीन् महापापानपि विधाय त्वयि स्नात्वा तानि सर्वाणि KI तुभ्यं समर्प्य प्रतियान्ति वं तु तान् पापान कुत्र क्षिपसि? इति श्रुत्वा गंगोवाच । । RI मया सर्वानि पापानि विष्णोः पादयोः प्रक्षिप्यन्ते । यतः “विष्णुपादोदकी। गङ्गेति' स्मृत्यन्तरे उक्तं । तेषां पापानाञ्च परमेश्वरपादस्पर्शनान्मुक्तिर्भवति इति । श्रुत्वेन्द्रः प्राह 'गंगे मैवं ब्रूहि तवेदं वाक्यन्तु भ्रान्तिमूलकमेव यतो कौरव । पांडवानां युद्धे यदा पांडवाः स्वबलमप्रशंसन् तदा कृष्णेनोक्तं भवद्भिरहंकारो न For Private and Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200