Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णरूपां भावहोलिकां कुर्वन्ति । अन्यत्तु सर्वमेव लौकिकं कर्म रजसा प्रवृतमिति प्रश्नमाशंक्य | सम्प्रदायगम्यं तत्कथानकमुच्यते । एकदा जयपुरनाम्नि नगरे जमवर्मनामा राजासीत् तत्रैव मनोरथनामा श्रेष्ठी तस्य चत्वारः पुत्रा एका तु होलिनाम्नी पुत्री स च पित्रा महोत्सवपूर्वकं विवाहिता परं स्वकर्मवशाद्विधवा जाता । अतः सदा पितुर्गृह एव निवसति स्म । अथैकदा निजप्रासादगवाक्षे स्थिता होली मार्गेण गच्छंतं वङ्गदेशस्वामिनो भुवनपालाभिधस्य राज्ञः कामपालनामानं पुत्रं विलोक्य कामाकुला जाता । सोपि तां विलोक्यातीव कामेन | व्याप्त आसीत् । श्रेष्ठी च तां गुप्तपीडापीडितां विलोक्य विषादं जगाम । इतः श्वोऽहनि तत्र पुरे एका साध्वी वसति स्म । सा च चन्द्ररुद्रभंडनाम्म्रो कस्यचिद्भरटस्य पुत्री अचलभूति नाम्नी तथा च कस्य च भरतस्य पत्नी ढूंढा इति नाम्नी आसीत् । सा च ढुंढा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200