Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ०हो
॥३॥
कूटकपटकारिणी लोकानामनेकानि कूटकर्माणि करोति स्म । भिक्षार्थ क्षुधातुरा सती प्र-IN
व्या० तिदिनं गेहे गेहे भ्रमति स्म । परमस्याः कूटाचरणाद्रीतो लोक अस्यै मिक्षा न प्रयच्छति अत एव सा लोकोपरि चुक्रोध । अथैकदा मनोरथश्रेष्ठी तामाहूय भोजनादिभिः सत्कृत्य कृताञ्जलिरिदमूचे 'मातः! ममैषा होली नाम्नी पुत्री सदाचारतो. परिभ्रष्टा. निन्धकर्म कर्तुमुद्यता प्रतिभाति अतश्चैनां सुशीलां साध्वी सदुपदेशैविधेहि । ढुंदा तस्य वचः समाकर्ण्य तथेति प्रतिज्ञाय होलीसमीपे गत्वा वा र्तालापादिना तस्या मनावशवर्तिनी सखीव बभूव । अर्थकदा एकान्ते तयोक्तं । हेपुत्रि ! त्वया ममाग्रे सर्वमेवाभिप्रायं कथनीयं यतोहं तु तव सखी एवास्मि तर्हि । का लज्जा इति ढुंदावच : श्रुत्वा सा सर्वमेवाभिप्रायमकथयत् । ढुंढया चोक्तं हे पुत्रि ! एवं चेत् रविदिने पूजामिषतस्त्वया सूर्यमन्दिरे आगन्तव्यं तत्रैवाहं तेन कुमारेण सह-|K
का ॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200