Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त. | व्या० ॥१५॥ इक्षुरस आसीत् तच्च भगवतः पारणकं तस्य श्रेयांसस्य गृहे वैशाखशुक्लतृतीयायामभूत् ।। तदानस्याक्षयसुखजनकत्वेन तत्पारणदिनस्याक्षयतृतीयेति संज्ञा प्रथिताऽभवत् || अजितादि त्रयोविंशतितीर्थंकराणां अमृतरससदृशोयममृततुल्यपरमानं घृतशर्करादिमिश्रितं तु विशेषेणामृतमेवासीत् इति गाथार्थः । अथ पञ्चदिव्यान्याह । घुट्टञ्च अहोदाण नोणिय आहयाणि तूराणि । देवाविसन्नवइया वसुहारा चेव बुद्धाय । "- यदा श्रेयांसगृहे |भगवता पारणं कृतं तदा देवे ' रहोगनमहोदान' मिति उद्घोषणा कृता तूर्यादीनि ! वादित्राणि च वादितानि दुंदुभयश्च हर्षात्ते नेदुरित्यर्थः । तथा च मेघोववर्ष | सार्द्धद्वादशकोटिमिता स्वर्णवृष्टिरभूदित्यर्थः । उपलक्षणात् सुगन्धिजलवृष्टिरभूदित्यभिप्रायः ॥ २॥ एतदेव स्पष्टयति । “भवणं धणेण भुवणं जसेण भयवं रसेण पडिहच्छो || अप्पानि रुव मसुरकं सुपत्त दाणं महग्यवियं । "- दानावसरे श्रेयांसगृहं स्वर्णरत्नमय- ॥५॥ 14. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200