Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 188
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥९॥ ||ब्रवीतु भवान् येन दुष्कर्मविपाकं नश्येत् गुरुस्तच्छुत्वा किंचिद्विचार्य प्राह-हे भद्रे ! चैत्रशुक्लपूर्णिमाराधनं कारय तेन पूर्वकर्मफलविनाशमाप्नुयात् इति गुरुवचः समाकर्ण्य | तस्याः कन्यकाया अपि गुरुज्ञानयोगात् श्रवणरुचिः समुत्पन्ना अतः सा सावधानीभूय गुरुवाणीमशृणोत्-गुरुणोक्तं| हे भद्रे ! श्रीसिद्धाचलनार्थनामा कश्चिदनन्तफलदायी तीर्थमस्ति यत्रचानन्ताः जीवाः सिद्धिमुपयाताः - अतस्स एव सर्वतीर्थेषु मुख्यः तस्यैकविंशतिपवित्रनामानि सन्ति तेषां नाम्नां ध्यानं विधेयं । तत्र च चैत्रपूर्णिमादिने शुद्धभावेनोपवासं विधाय/V तस्मिन् तीर्थराजे स्नात्वा चैत्येषु जिनप्रतिमाः सम्पूज्य चैत्रशुक्ल पूर्णिमाया महिमावर्णनव्याख्यानं शृणुयात् । दीनहीनजनेभ्यश्च यथाशक्ति दान देयं । तदिने शीलादि |नियमाः पालनीयाः जीवरक्षा च विधेया तस्या विधिग्रंथात् ज्ञात्वा गुरुमुखाद्वा श्रुत्वा ॥९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200