Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 180
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चै०पू० व्या. ||७|| अथ चैत्री पूर्णिमायाः व्याख्यानं लिख्यते । तीर्थराजं नमस्कृत्य श्रीसिद्धाचलसंज्ञकं । चैत्रशुक्लपूर्णिमायाः व्याख्यानं क्रियते मया ॥ १ ॥ सिद्धा विझ्यायचक्की नम विनयिमुणी पुंडरीओ मुणिन्दो बाली पझ्झ्यान्नसंबो भरसुकमुणी सेलगो पंथगोवा ॥ मुत्ता एवं अणेगे विमल गिरिमहं तित्थमेयं नमामि ॥ २ ॥ व्या० । अहमेतत्तीर्थ नमामि यत्रानेके प्राणिनः सिद्धा बभूवुः । ते के तानाह यत्र विमलाचले विद्याधरादि चक्रवर्तिनः सिद्धाः मुक्तिं प्रापुः । पुनर्युगादिदेवस्य चौ पुत्रौ नमिविनमिनामानी मुक्तिं गतो । तत्सम्बन्धिनी कथाचेत्थम् । अयोध्या नगयाँ भगवान् श्री ऋषभदेवः भरतनाम्ने स्वपुत्राय राज्यं दत्त्वा |D//lcom For Private and Personal Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200