Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . K/ने मासि भंडभावमाश्रित्य अश्लीलादिवाक्यानिभाषमाणास्त्यक्तलज्जा असभ्याचरणमाचरन्तः K | भस्मकर्दमादिना देहमालिप्य भरटप्राया भूत्वा परिभ्रमन्ति स्म । अत एव होलिकाद्वितीय || दिने सर्वान् जनान भरटप्रायान् कारयितुमिदं धूलिकापर्व समुत्पन्न- तेन सा प्रसन्नाभूत्वा । IR स्वस्थानं गता। इत्थं वृथैवोत्पन्नं होलिकापर्व विज्ञाय सुधीभिर्भव्यात्मभिस्तन्नकर्तव्यं किन्त्वस्मिन् || पर्वणि भव्यात्माभिः श्रावकै जिनधर्म एवाराध्यः यतः सएवात्र जगतीष्टार्थसाधकः कल्याणकृच्चवर्तते इति होलिकाप्रवन्धः । संवद्वाणकृशानुसिद्धिवसुधा ( १८३५) संख्य नभस्ये सिते पक्षे पावनपञ्चमीसुदिवसे पायेधि संज्ञे पुरे ॥ श्रीमच्छ्री जिनलाभ सूरिंगण भृत्तुल्यप्रतापोद्धरे । cહા For Private and Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200