Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 184
________________ Shri Mahavir Jain Aradhana Kendra चै० पू० ॥८९॥|| www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति प्रकृते गुरुर्गणधरः प्राह हे भद्रे अशुभकर्मणः फय्मशुभमेव भवति तथाहि । व्या० जम्बूदीपस्य पूर्वभागे विश्वविख्यातं मनोरमं कैलासपर्वताकारं तुङ्गप्राकारवेष्टितं नानादेशोद्भवजनाकुलविशाल गृहमण्डितं चन्द्रकान्तनाम नगर मासत्ि तत्र श्रियोधामा सकलगुणगणग्रामः जगत्प्रसिद्ध नामा समरसिंहाख्यो महीपतिः राज्यं कुरुते स्म । तस्य च शीलालंकार धारिणी वल्लभानाम्म्री पट्टराज्ञीबभूव । तत्रच कश्चिन्महाधनाढ्यः जिनभक्तिरतः परमश्रद्धालुरनेकगुणसागरो धनवाह नामा श्रेष्ठ अवसत् । तस्यकर्मयोगादेभार्ये बभूवतुः एका कनकश्रीः द्वितीयाच मित्रश्रीः | ताभ्यांसह स श्रेष्ठी सुखेन कालं गमयतिस्म तेयारेकेकं दिनं निश्चित्य श्रेष्ठी नियत दिने यथा क्रमं दयो समीपे क्रीडति अथकदा कनकश्रीनामज्येष्ठपत्नी | कामवशात् सपत्न्या दिनमर्यादाम्मुल्लंघ्य तत्रस्थितवतोः पत्युः समीपे समागतवती For Private and Personal Use Only ॥८९॥

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200