Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 168
________________ Shri Mahavir Jain Aradhana Kendra ० ० 112911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्थं पिंगळरायतो मेरुत्रयोदश्या महिमा प्रवृत्तः । अस्यां त्रयोदश्यां पुरा रत्नमये मेरवो दौकिताः पुनश्च कियत्कालं यावत् स्वर्णमयाः ततश्च रौप्यमया इदानीन्तु घृतमया एव मेत्रः सम्प्रवृत्ताः । इति मेरुत्रयोदशीमहिमानं श्रुत्वा भव्यजनैः । शुद्धभावपूर्वकमेतद्व्रतं करणीयम् । येनेह परत्र च सुखसम्पत्तिः स्यात् । सम्वद्व्योमरसाष्टेन्दु ( १८६० ) मिते फाल्गुनमासके । एकादश्यां कृष्णपक्षे वीकानेराख्यसत्पुरे ॥ १ ॥ व्याख्यानान् प्राक्तनान् वीक्ष्य निबद्धांलोकभाषया । व्यलेखि देववाणीतः क्षमका ल्याणपाठकैः ॥ २ ॥ संविग्रवाचनाचार्यपदस्थानां सुधीमताम् । श्रीयुक्तामृतधर्माणां शिष्योऽयं वाग्विदाम्बरः ॥ ३ ॥ For Private and Personal Use Only व्या● ॥८१॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200