Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति यश्च इन्द्रियत्रययुक्तानां जीवानां नाशकः स नासिकारोगी चतुरिन्द्रियघाती । यौ० | अक्षणा काणः अन्धः क्लिन्ननेत्रो वा भवेत्। पञ्चेन्द्रियविनाशकृद्धधिरो भवति यश्च पञ्चेन्द्रिय ॥७॥ विनाशकारी स पटूनीन्द्रियाणि नाप्नोति । तस्माद् भोभव्या ! हिंसानृतादिकं सर्वथा
परित्याज्यम् । इति श्रुत्वा राजा गुरुं पपृच्छ “स्वामिन् ! मदीयः पुत्रः केन कर्मणा । पगुर्जात इति ब्रूहि । गांगिलेनोक्तम् राजन ! अस्य प्राग्मवं शृणु । .
अस्य जम्बूद्वीपस्य ऐरावतनाम क्षेत्रान्तर्वति अलपुरनाम्नि नगरे महेन्द्रध्वजो नामा ? काश्चिद्राजा आसीत् तस्य च उम्मानाम पट्टराज्ञी तयोस्सामन्तसिंहो नाम पुत्रोऽभूत् । स च राजकुमारः पाठशालायां पठनाथं गच्छन् यूतकृतां संगतो द्यूतमेवाहर्निशं कुर्वन् सप्तव्यसनतत्परोऽभवत् । राज्ञा च बहुशो निषिद्धः परं यदा व्यसनसप्तकं न त्यक्तवान् तदायोग्यं तं ज्ञात्वा स्वदेशाब्दहिनिष्कासितः । ततोपि स तदेवव्यसनमभ्यसन् ७७ ।
For Private and Personal Use Only

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200