Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
२७
[है० ५.१.९२.] एकादशः सर्गः ।
कुक्षिभरिः । अनात्मभरिताम् । उदरंभरिः। अत्र "कुक्षि' [१०] इत्यादिना खिः ॥ पूजार्हाम् । अत्र "अर्होच्" [९१] इत्यच् ॥ लाङ्गलग्रहतुल्येसिन्पूर्णाकर्षघटग्रहे ।
धनुग्रहे धनुहिः कोभूदृष्टिग्रहश्च कः ॥ ५० ॥ ५०. अस्मिन्कुमारे धनुर्महे सति को धर्नुहोभूत्कश्च ऋष्टिग्रहः खड्गग्राह्यभून्न कोपीत्यर्थः । कीदृशे । लाङ्गलग्रहतुल्ये महाबलत्वाद्वलभद्रसमे । अत एवाकृष्यतेनेनाक! धन्वाभ्यासयत्रं यत्र भृतघटादिना संबंद्धप्रान्ता रज्जुस्कृष्यते पूर्णेनाकर्णान्तं प्राप्तंगुणेनाकर्षण घटग्रहस्तस्मिन् । धनुर्धरा हि स्थापितपूर्वी दायाद्यर्थ कोदण्डचतुर्भुजाख्यधनुर्वेदोक्तस्वरूपान्तःशुषिरस्तम्भयन्त्रच्छिद्रस्थां लालितपूर्वी दााद्यर्थ वररुचिधनुर्वेदोक्तस्वरूपोष्ट्रपृष्ठाकारकाष्टयत्रच्छिद्रस्थां च रज्जुबद्धग्रीववालुकादिमृतघटादिना संबद्धान्तां रजुमाकर्णान्तमाकर्षन्ति यावद्घटादि वामहस्तनिकटं स्यात् ॥
यष्टिग्रहः शक्तिग्रहः सोसिधेनुत्सरुग्रहः । तोमरग्रह आसीत्पत्रिंशद्दण्डग्रहोपि वा ॥५१॥
१ डी त्सरान. २ ए सी ग्रहाः ।।
१ सी डी नात्मभ. २ बी नुग्राहो'. ३ बी ह: पग. ४ एवं यंत्र. ५ ए त यदादि'. सीतयः दादि. ६ ए बद्धप्रा. ७ ए राष्य. ८ सीर्णान्तप्रा. ९ ए सी डी पूर्वा दा. १० ए बी दाढ्याद्य. ११ डी नुर्भुजाख्यधनुर्वे'. १२ ए दोकुरू. १३ सी डी 'क्तरू. १४ ए पाम्भःशु. १५ ए पिरंस्तभय. १६ ए पूर्वाह्याद्य. सी पूर्वााद्य. डी पूर्वादा. १७ सी थें तरुरुचिर्धनु. १८ ए वरःरु. १९ ए द्रस्तां च रुणुज्जु. २० बी ग्रीवावा. २१ ए सी प्रान्तार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org