Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 11
________________ इत्युक्तिः अनुक्रमणिका उभयासम्पूर्णतायां वस्तुनः सा निरूप्यैषेति स्वभावभूतत्वपदप्रयोजनम् विकल्पनम् ६२८ १२ सुचिरादपि तत्तत्त्वहेतूपन्यासः तद्व्याख्या १६ | हढीभूतघटदृष्टान्तः तस्याः सद्रूपतायां दोषाभिधानम् ६२९ १ पूर्वपक्षीयप्रथमापुत्रदृष्टान्तोपन्यासः असत्त्वे दोषदानम् तद्व्याख्या सदसत्त्वेऽनुपपत्तिः अपुत्र इति न बहुव्रीहिरिति निरूपणम् सदसत्ताभावाभिधानम्. तत्पुरुषसमाससम्भवाभिधानम् वैधर्म्य निराकरणायोक्तिरित्यज्ञता वादिन इत्यभि बहुव्रीहावयदोष इति निरूपणम् धानम् अन्नार्थे स्वागमोपदर्शनम् अगुणगुणदृष्टान्तायोगाभिधानम्. परागमोपदर्शनम् तत्स्फुटीकरणम् द्वितीयागुणगुणदृष्टान्तोपन्यासः सत्तेति कृत्तद्धितान्तरूपार्थविप्रकृष्टत्ववर्णनम् गुणशब्दस्य द्रव्यार्थत्वोक्तिः सत्तायाः स्वरूपसद्रूपता शङ्कनम् सांख्यसम्मतगुणपरत्वोक्तिः गुणागुरुत्वदृष्टान्तः | भवनलक्षणद्रव्यत्वहेत्वभिधानम् सामान्यादीनां सत्त्वेऽभिहिते स्वपचनविरोध सङ्ग्रहनयापेक्षया द्रव्यत्वोक्तिः तद्व्याख्यापूर्वकमुपसंहारः असत्त्वाभिधाने पूर्वपक्षिणो व्याख्या द्रव्यादिकार्यतयेष्टं सदप्यसदिति निरूपणम् तत्पुरुषापेक्षयाऽपि निरूपयति स्ववचनविरोधदोषप्रसक्तेरिति वर्णनम् समवेतसामान्यापेक्षयाऽसदिति न युक्तमिति सत्ताभावादिति हेतूपन्यासः निरूपणम् सत्तासम्बन्धानुमानम् कथं तर्हि वक्तव्यमित्यत्र समाधिः फलितार्थप्रदर्शनम् संस्तु सद्वानेवेति निरूपणम् सत्तया सत्कार्यस्यारम्भकत्वापादनाय व्याप्तिप्रतिषेधद्वयार्थताहेतुप्रदर्शनम् । प्रदर्शनम् सतो द्वैविध्येन सत्तापेक्षया सत्ताऽसदिति शङ्कनम् तत्र दृष्टान्तोद्भावनम् सतो द्वैविध्यासिद्धिनिरूपणम्. हेतूपदर्शनम् सम्पूर्ण निरतिशयता सदसतोरित्याख्यानम् स्वबचनादिविरोधप्रदर्शनम्। खपुष्पस्य कारणासमवेतत्ये निबन्धनस्य पृच्छा सत्तायाः स्वसम्बन्धात् प्राकार्यवदभावनिरूपणाय भद्रव्यत्वादिहेतूपन्यासः ६३३ ४ कारणत्वे हेतुवर्णनम् व्याख्यान्तरम्. भावयितृत्वात् सत्तायाः कारणत्वकथनम् द्रव्यादीनां प्राक्सत्तासाधनम् १२ स्वरूपसति सत्तासम्बन्धात् सत्त्वं समाधीयत प्रतिज्ञाहेत्वोावर्णनम् ६३४ १ इत्याशङ्कनम् कार्यस्य प्राक्सत्ववर्णनम् अनारम्भकत्वे तस्या आधायकत्वमपि नेति समाधिः ६४० विपक्षेऽनिष्टापादनम् अभावकत्वेऽपि कारणत्वसमर्थनम् प्राकार्यस्य सत्वे प्रत्यक्षविरोधाशनम् अत्रार्थे प्रोक्तसंयोगदृष्टान्तसमर्थनम् प्रत्यक्षेणान्यथाभवनेऽतदनन्यथाभवनं स्वभावसद्व्यतिरिक्तसत्त्वकरस्वात् सत्तायाः गृह्यत इति समाधिः कारणत्वमेवेति निरूपणम् दृढीभूतघटदृष्टान्तः , १५ तत्र तन्तुदृष्टान्तवर्णनम् सजातीयासजातीयेतरस्वभावभूतत्वहेतूपन्यासः ६३५ , कारणत्वात् सत्ताया द्रव्याद्यन्यतमत्वापादनम् ६०.१ _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 430