Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 17
________________ " ११ ३ अनुक्रमणिका द्रव्यादावपि तथास्वापादनम् ७०५ १० | प्रकारान्तरेण द्रव्यभावनिवृत्तिः ७११ ४ गौणमुख्यभावशङ्कनम् ११ लक्षणाभावापादनम् सत्तायामौपचारिकत्वासम्भवापादनम् ,, १५ सामान्यस्याभावापादनम् सत्तायां कथमौपचारिकत्वमित्याशङ्का व्यतिरिक्त षट्पदार्थनिवृत्तिकथनम् सत्ताभ्युपगन्तारं प्रतीत्याख्यानम् , १८ समवायभेदमाशयकसमवायव्यवस्थापनं पूर्वपक्षे ७१२ १ द्रव्यादिषु सदादिप्रत्ययस्य भाक्तत्वनिवृत्तौ मुख्यत्वा आचार्यस्यात्रोत्तरम् __ शङ्कनम् ७०६ ६ | वादिना सङ्करदोषोद्धरणम् भाक्तत्वनिवृत्तिस्वतःसत्वयोर्विरोधप्रकाशनम् , १० | पक्षस्यास्य समवायस्य द्विवृत्तित्ववर्णनेन निराकरणम् ,, १० दण्डदण्डत्वयोः स्वतः सतोः सत्तासम्बद्धत्वोक्तिः , ११ | आधाराधेयनियमशङ्कनम् सत्तासतोरन्यवाभावात् सर्वस्य सतोऽतादात्म्यमिति तव वादेनैवोत्तरमार्गों विहित इति प्रदर्शनम् । वर्णनम् सकराभावनिराकृतिः सतो भावः सत्तेत्यत्र कतरि षष्ठीति निरूपणम् कुण्डदधिसंयोगदृष्टान्ते सङ्करशक्कनम् तदर्थस्फुटीकरणम् | तथैव समवायस्य सर्वात्मकातायां सङ्करप्रदर्शनम् भस्मान् प्रति न दोष इत्याचार्योक्तिः तस्य द्विवृत्तित्वस्थापनम् द्रव्यादीनामनेकत्वानुपपत्तौ हेतूपदर्शनम् साधनप्रयोगेण तत्प्रदर्शनम् भवत एव मृदादेः सामान्यविशेषद्व्यगुणकर्मत्व समवायस्यानित्यत्वाभिधानम् प्रतिपादनम् , १७ | द्रव्येष्वेव द्रव्यमित्यादिज्ञाननियमनशङ्कनम् ७१४ । तस्यैव समवायत्वोक्तिः ७०८ २ | स्वपक्ष एव प्रत्यक्षविरोध उद्भाव्यत इत्युत्तरम् असंयोगासमयायनित्यत्वासत्त्वानामभावत्ववर्णनम् , ४ तब्याख्यानम् अकारणनित्यासम्बन्धाजातित्वं द्रव्यादीनामिति गुणवदिति दृष्टान्तव्याख्या प्रकारान्तरेणाख्यानम् द्रव्यस्य गुणभावापादनम् अकारणत्वादीनां द्रव्यादेः सामान्यादिदृष्टान्तेन द्रव्यस्य स्वरूपत्यागापादनम् साधनम् गुणस्य द्रव्यत्वापत्तिगुणत्वत्यागापादनम् द्रव्यादिवत् सामान्यादीनां कारणस्वादिसाधनम् , १२ / गुणकर्मणोद्रव्यत्वापादनम् इतरेतररूपैकभवनात्मकत्वात्तेषामुभयरूपतासाधनम्, १३ | लक्षणायोगद्वारेण तयोरसत्त्वाभिधानम् समवायस्यैकत्वे प्रोक्तसङ्करप्रसङ्गतादवस्थ्यप्ररूपणम् ७०९ ३ द्रव्यासत्त्ववर्णनम् साङ्कये बहना सम्बन्धिनामेकसम्बन्धभावादिति हेतु चतुर्विंशत्यनवस्थाचक्रोद्भावनम् प्रकाशनम् " १० समवायस्य सर्वगतत्वाद्रव्यादीनां स्वतरवेनावागादिगवाद्यभिधानदृष्टान्तः ११ भिसम्बन्धशङ्कनम् सक्करदोषप्ररूपणम् १४ परतत्त्वेनापि सम्बन्धात्सङ्कर एवेत्यभिधानम् , १८ प्रकारान्तरेण संकरदोषख्यापनम् १७ समवायस्य स्वविषयसर्वगतत्वविरुद्धतासिद्ध्यभिपदार्थषट्त्वव्यवस्थाहानिप्रदर्शनम् धानम् " २१ द्रव्याद्गुणकर्मणोर्भेदप्रकाशनम् " ४ शेषपदार्थाभावप्रदर्शनम् गुणकर्मभावनिवृत्त्या द्रव्यभावनिवृत्तिवर्णनम् कुण्डधिसंयोगवदाधाराधेयनियमोक्तिनिरसनम् सम्बन्धस्यैकत्वेन सम्बन्धिनोऽप्येकत्वापादनम् सङ्करतादवस्थ्याभिधानम् द्रव्यलक्षणाप्रसिद्धिकथनम् आचार्यः स्वयमसङ्करं प्रकटयति , १७ गुणकर्मणामप्यभावप्रदर्शनम् नियमोपपादनम् द्रव्यभावनिवृत्यभिधानम् ७११ , कारकशक्त्यभ्युपगमावश्यकताप्रदर्शनम् १० . . ७१७ १ . " १४ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 430