Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
१२
अनुक्रमणिका
mGS
हिताहितप्रवृत्तिव्यावृत्तिवृत्तत्वस्य शब्दानुविद्धचैतन्या
सर्वत्र विशेषत्वप्रख्यापनम् विनाभाविनः सर्वत्र सत्त्वोक्तिः
एवमापादयतस्ते बहिनिमित्तापेक्षशब्दप्रवृत्तित्वापत्ति अत्रार्थेऽहंदाज्ञाप्रदर्शनम्
, ८ कथनम् भाष्यवचनोपन्यासः
11 शब्दशक्तिप्रभवाऽभिधानप्रवृत्तिरिष्यत इत्यदोष कुम्भकारदृष्टान्तदण्डकः
,, १३ इति रूपणम् तदर्थस्पष्टीकारः
१९ इदमेव स्फुटयति दार्टान्तिकार्थव्यावर्णनम्
७५० २
स्वभावानियतार्थविषयत्वानङ्गीकारे दोषाभिधानम् , १३ मृदादीनां शब्दचेतनाप्रभवत्व निरूपणम्
संकेतवशाच्छब्दप्रवृत्ते नादेशेषु घटादे नाशब्दैरशुभाशुभास्रवामिधानम्
___ भिधानमिति प्रदर्शनम् योगवक्रताविसंवादनाभिधानम्
अत एवानेकार्था धातव इति प्राचामुक्तिरित्यभिरूपादिमदर्थविरचनात्मकत्वहेतुना शब्दचैतन्यानु.
धानम् विद्धत्वसाधनम्
जगन्नाम्नो भवतीति भावितमिति स्मारणम् कुम्भकारकार्यदृष्टान्तवर्णनम्
नामप्रभवत्वस्य सिद्धत्वोक्तिः प्रत्यक्षविरोधमाशय नाम्न एव साक्षाद्भवन
व्याप्तिप्रदर्शनम् निरूपणम्
नाम्नो घटादिक्रियात्मकत्वगव्यत्वाभिधानम् दण्डादीनामकिञ्चित्करस्वाभिधानम्
रूपादिविज्ञानानां शब्दात्मकत्ववर्णनम् दण्डादिप्रवृत्तीनामपि शब्दचेतनात्मत्वसमर्थनम्
नामद्रव्यार्थनयोपसंहारः चैतन्याभावे कार्यानुदयाभिधानम्
,, १२
नामप्राधान्यनयशिक्षणम् शब्दप्रभावप्रभवस्वादेव निमित्ताभावेऽपि गोपा
प्रधानोपसर्जनभावप्रदर्शनम् लादौ स्कन्दरुद्रादिसंज्ञाः क्रियन्त इति वर्णनम् , १४
शब्द उपकारक एवेति कथनम् देवविशेषेषु मुख्यास्ते शब्दा गोपालादापचर्यन्त
शब्दस्य घटादिकं ज्ञानं प्रति वा न हेतुत्वमिति इत्याशङ्कनम् गोपालादावेव तेषां शब्दानां मुख्यत्वाभिधानम् ७५२
निरूपणम् भवकार्तिकेयादीनां शास्त्रान्तरसंकेतप्रसिद्धशब्द
शब्दस्य घटादिकारणद्रव्यत्वे दोषाभिधानम्
तदभिप्रायप्रकाशनम् गम्यत्वादमुख्यत्वमिति निरूपणम्
ज्ञानादेवप्रवृत्तिनिवृत्तीत्यभिधानम् गोपालादयः शब्दशक्तिप्रभावादेवोच्यन्त इत्यभिधानम्
ज्ञानावरणक्षयोपशमजनितभावस्यापि पर्यायवास्कन्दादेरभ्युपगमेऽपि शब्दप्रवृत्तिनिमित्तव्यभिचार.
भिधानम् प्रकाशनम्
ज्ञानस्य भावागमत्वोक्तिः शब्दसार्यकथनम्
शब्दस्य द्रव्यागमत्वोक्तिः सार्यवारणायेष्टार्थापेक्षया एकसंज्ञाया एव मुख्यत्वे | ज्ञानस्य प्राधान्यत्ववर्णनम् दोषकथनम्
ज्ञानशब्दयोः प्रधानाप्रधानत्वप्रकाशनम् निमित्तापेक्षशब्दप्रवृत्तौ निमित्तबाहुल्येन संज्ञा
तत्रार्थे निदर्शनम् बाहुल्यापादनम्
७५३ ४ स्वयैव ज्ञानप्राधान्यमाविष्कृतमिति निर्वर्णनम् एतदर्थस्फुटीकरणम्
पाणिनीयशिक्षावचनोपन्यसनम् सर्वशब्दानां सर्वार्थत्वप्रसअनम्
उपयोगस्य सामान्यत्वापत्तिरविशेषादित्याशङ्कनम् घटकुटशब्ददृष्टान्तः
| तद्व्याकरोति अविशेषात् सर्वसर्वत्वमापाद्य विशेषतोऽपि सर्व
शब्दस्योपयोगत्वाप्राप्तेरेवोपयोगस्य प्राधान्यतेति सर्वत्वापादनम् , १५ समाधानम्
७५९ १
, १४
, १०
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 430