Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम्
" १४
- अथोभयनियमारः। एतदर्थस्फुटीकरणम्.
७४३ १३ पराभावात्मकविशेषत्वे स्वरूपस्य नियमाभावेऽनुपप
भावसाधनत्वेऽपि कर्बर्थत्वोक्तिः त्तिप्रदर्शनम्
७३९ ३
तत्र दृष्टान्तप्रदर्शनम्. तद्व्याख्यानम्
भवित्रा भूयते न तु भवनेनेति निरूपणम् ७४४ २ स्वत्वपरवाव्यव थापत्तिप्रकाशनम्
तदर्थव्याख्यानम्. इतश्च भावाभावयोर्द्वयोरपि भेदेनोपनिपातानपपत्ति- भवनेन भूयत इति समर्थनम्. निरूपणम्
भवनस्य द्रव्यत्वापादनम्. सार्यदोषान्तरोपादानम्
अभवनरूपस्य भवितुर्भवनं न स्यादिति शङ्कनम् भावाभावयोः प्रधानत्वादिशङ्कनम्
भवितृभवनयोडरन्योन्यविशिष्टत्वशङ्कनम् विकल्पचतुष्टयाभिधानम्
तथापि तयोर्न तुल्यतेति रूपणम् उभयोः प्राधान्ये दोषाभिधानम्
विशेषप्राधान्ये निदर्शनप्रदर्शनम् अङ्गाङ्गिभावनिराकरणम्
कादिरूपादिमूलादिभेदप्रधानक्रियाघटव्रीह्यदिउभयोः प्रधानत्वेऽपरार्थत्वाद्विरोधाद्भावात्मकत्वा
__ सामान्योपसर्जनवर्णनम् नुपपत्तिप्रतिपादनम्
विधिनियमयोर्नियमाभिधानम् प्रधानानामपि शिविकावाहकवदङ्गाङ्गिभावशङ्कनम् ,
पूर्वनये कामचारसङ्करदोषकथनम् पूर्वपशव्याख्यानम्
सामान्यस्य विशेषेण वशीकृतत्वादप्रधानाभिधानम् तत्रेश्वरः प्रयोजयितास्ति सामान्यविशेषयोस्तु न
शिविकावाहकयानेश्वरयाननिदर्शनम् कश्चिदिति निरूपणम्
अस्य पर्यवनयभेदत्वोक्तिः उत्तरभावस्यासतः प्रयोजयितृत्वशङ्कानिरासः , ४ दूषणार्थ नामद्रव्यार्थभवननिरूपणम् अभ्युपेत्यापि तत्सत्त्वं न प्रयोजकत्वं तस्येति निरूपणम् ,,
नामदायशब्दार्थकथनम् उत्तरभावस्य पूर्वभावाभेदे प्रवर्तकवाभावोक्तिः , ११ तञ्च कारणमेकमेव पुरुषनियत्यादिवदित्याख्यानम् भेदेऽपि प्रवर्तकत्वाभावोक्तिः
, १२ कारणत्वानुपपत्तिशङ्कनम् अन्यतरोपसर्जनप्रधानविकल्पोस्थापनम्
तस्यैव कार्यत्वोक्तिः तद्व्याख्यानम्
७४२ ४ घटोदाहरणनिरूपणम् विशेषस्यैव प्राधान्य सामान्यस्योपसर्जनस्वमित्ये
तदर्थस्पष्टीकरणम् तन्मतसूचनम्
घटस्य कुम्भकारशरीरविशिष्टचेतनायाः कारणत्वोक्तिः, सामान्यविशेषयोरुपसर्जनत्वपक्षे दोषाभिधानम्
पृथिव्यप्तजोवाय्वाकाशात्मना कुम्भकारसंज्ञेति ताभ्यां मिन्नस्य प्रधानस्याभावकथनम्
___ सर्व नामैवेत्युक्तिः तत्त्वान्यत्वादिधर्माणामभिन्नत्वोक्तिः
श्रोत्रग्राह्यार्थस्यैव शब्दत्वात्सर्वस्य शब्दत्वं गुणक्रियाजातितद्वतामप्यभिन्नत्वोक्तिः
" १२
___ कथमित्यस्य समाधिः प्रधान विनाप्युपसर्जनं प्रवर्त्तत इत्याशक्य निराकरणं, १६
चैतन्यप्रेरितप्रवृत्तिमात्रस्य चैतन्यात्मकत्वशब्दात्मकउपकार्योपकारित्वप्रयुक्तप्रधानोपसर्जनभावस्य
त्वसमर्थनम् वस्तुरवव्यापकरवाभावशङ्कनम्.
चैतन्यात्मकत्वेऽपि शब्दात्मकत्वासिद्धिशङ्कनम्. तथाविधोपसर्जनभावत्वव्याप्यत्वं वस्तुस्वस्थ दृढी
चैतन्यमात्रस्य शब्दात्मकत्वप्रदर्शनम्
७४८ १ कत्तुं दृष्टान्ताः
अशब्दायाश्चेतनाया अभावत्वोक्तिः प्रधानोपसर्जनभावत्वे सिद्ध प्रकृतिप्रत्ययार्थयो
चैतन्यमेव नाम कारणञ्चोच्यत इत्यभिधानम् स्तनयत्योक्तिः
वाक्यपदीयवाक्योङ्कनम् । प्रत्ययार्थस्य प्रधानत्वं प्रकृत्यर्थस्योपसर्जनत्वमिति
अव्यक्तचेतनेषु व्यभिचारनिराकरणम् प्रदर्शनम्
,, १२ स्थावरजङ्गमयोश्चेतनास्तित्वप्रतिपादनम्
११
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 430