Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 18
________________ सा शक्तिस्वाप्यभ्युपेयैवेत्यभिधानम् व्यङ्ग्यव्यञ्जकभेदाद्रव्यद्रव्यत्वादीनां भेदात्सङ्करा भावशङ्कनम् तत्राचार्य समाधानम् हेतोरसिद्धिप्रतिपादनम् पूर्वोदितार्थातिदेशनम् समवायैकत्वे पञ्चत्वव्यवहारविरोधसमर्थनम् वैशेषिककृतशङ्कासमाधिप्रदर्शनम् तत्राचार्यस्योत्तराभिधानम् वैशेषिकमतनिराकरणोपसंहारः एतन्नयस्वरूप प्रदर्शनम् सामान्यविशेषयोः प्रत्येकं विधीयमानत्वनियम्यमानत्वोक्तिः प्रकृत्यर्थस्य सामान्यत्वोक्तिः प्रत्ययार्थस्यापि सामान्यत्वोक्तिः तस्य समर्थनम् पूर्वनयैकत्वापत्तिमाशङ्क्य मूलावतारप्रदर्शनम् सामान्य विशेषयोः पर्यायाः विधिविधिनयमतत्रैलक्षण्यमादर्शयति एकत्वानापाद्यमानत्वप्रदर्शनम् भवनसततनियमनाभ्यामुभयरूपता सद्स्तुन इति निरूपणम् अन्यथाऽनिष्टापादनम् घटादेर्विशिष्य द्रव्यक्षेत्रकालभावैः सद निरूपणम् द्रव्यादितो घटस्य भावाभावात्मभ्यां भवननिरूपणम् सहक्रमपर्यायापेक्षया भावतो घटादेर्भावाभावात्मकत्वोक्तिः अवयवापेक्षा भावतो घटादेर्भावाभावात्मकत्वकथनम् निर्विशेषत्वेऽविशेषत्वोक्तिः सदसद्रूपप्रत्यवयववृत्तत्वाद्वटादेः सदसत्त्वेन भावाभावात्मकत्वमिति वर्णनम् अत्रार्थे साधनोपदर्शनम् भावाभावात्मकत्वाविशेषेऽपि सामस्त्यासामस्त्यविशेषो विवक्षयेति वर्णनम् चिकला देशेनोभयात्मकत्वभावनाय भावात्म घट द्वा० न० अनु० २ Jain Education International 2010_04 द्वादशारनयचक्रम् ७१८ 93 35 ७१९ 99 33 35 " ७२० 39 "" "" 95 १३ १४ १५ "" ७२१ १ ४ 39 دو " 39 "" 35 " "" 39 39 ९. १७ १ २ ६ "" १४ 22 ७२२ ८ १० १२ १३ १५ १८ ५) क्रियागुणव्यपदेशवत्व हेतुवर्णनम् सर्वसर्व समवायसत्त्वरूपभावनाहेतुवर्णनम् योग्येsस्तित्वे निदर्शनम् १२ १६ "" ७२३ ३ १६ १ ६ भावविशेषत्वस्य रूपादिमृदादीनां प्रसाधनम् घटघटस्वात्मवद्रूपादीनां न सामान्यविशेषतेति शङ्कनम् पृथिव्यादिविशेषस्यैव विशेषत्वं नाभावस्येति १४ १५ ८ १४ प्रत्येक वृत्तत्वकथनम् रूपमात्र घटत्वशङ्काव्यावर्तनम् द्रव्यादीनां भावात्मकत्वं न व्यावृत्त्यात्मकत्वमिति - वैशेषिकमतनिराकृतिः घटस्य रूपादिवत् पृथिव्या मृदादिविशेष इति निरूपणम् अन्यथा निर्मूलत्वापादनम् समाधानम् भवनमात्रं न भवनं किन्तु भावाभावात्मकमित्याचार्यस्योत्तरम् तत्र निदर्शनम् ७२४ ५ ७ 2 2 2 For Private & Personal Use Only 39 ७२५ ४ "" " "" 99 ७२६ 39 " 23 39 एकभवनमेवापराभवनरूपमतोऽभावभवनमस्य मूलमिति रूपणम् सामान्यभवनाविनाभावी विशेषो नाभाव इति शङ्कनम्,, तन्निरूपणम् विशेषस्याभावत्वे तत्समुदायरूपद्रव्यस्य निर्मूलत्वादसत्वमित्यभिधानम् द्रव्यभवनमप्यभावाविनाभावीति समाधिः सत्त्वभवनाविनाभावि तदिति शङ्कनम् अभावभवनानङ्गीकारे द्रव्यादीनां भेदो न स्यादित्या द्यभाववाद्युत्तरम् अत्राचार्योत्तरम् 39 भवनमित भवनमेवेत्यभावैकान्तपक्षनिराकरणम् भवतीत्यस्य न भवतीत्यर्थत्वे तत्र भवतीत्यस्यापि तथार्थत्वे न काचिदर्थसिद्धिरिति वर्णनम् ७२८ १ २ परितो भवनाभावहेतोर्व्यभिचारशङ्का निराकृतिः परितो भवनाभावहेतोरेव भावस्यापि सिद्धिरिति भावाभाववाद्युक्तिः कटभवनाविनाभावी घटत्वपटत्वाद्यभाव इति समर्थनम् भवनमात्रस्याभावानुविद्वत्वं भवन् गुण इत्यभवनादित्याशङ्कनम् ७२७ "" " "" 33 " ९ १० १५ " 93 १० १३ १५ १७ १८ ४ ८ ८ १६ १७ २ २ ३ ६ १० ८ १२ १४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 430