Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
१८
अनुक्रमणिका षष्ठीसमासाश्रयेण स्थापनानिक्षेपविचारः ८०९ ५ । नान्नैव लोकव्यवहार इत्याशङ्कय निराकरणम् ८१४ ७ कर्मणि षष्ठी प्रदर्य तव्यावर्णनम्
, ९ माशङ्काव्यावर्णनम् कर्मषष्ठीसमासार्थस्य व्यापकत्वप्रदर्शनम् , १२ चेतनाभेदव्याप्यपृथिव्यादितत्त्वानां अभेदात्मनि द्रव्ये विशेषाणां भेदरूपेण व्यवस्थापनस्य ___ विशेषभवनव्यापित्वाभावे दोषप्रदर्शनम् , १५ प्रत्यक्षविषयत्वोक्तिः
., १३ स्थापनामात्रेणापि व्यवहारासम्भवप्रदर्शनम् ८१५ २ निराकारं वस्तु न भवतीति दृढीकरणाय
द्रव्यस्याप्यसामर्थ्यप्रतिपादनम् दृष्टान्त प्रदर्शनम्
१६ वन्मते द्रव्यभावयोरत्यन्तभिन्नार्थत्वमिति निरूपणम् ,, सप्तमीतत्पुरुषाश्रयेण व्याख्यानम्
८१० १ अत एव तयोः सामानाधिकरण्यमग्निद्रव्यादेष्टं न .. स्थापनायामेवेत्यत्रैवशब्दव्यावर्त्यप्रदर्शनम् , ६ | स्यादिति निरूपणम् नाम्नि न निक्षिप्यत इत्यत्र कारणप्रदर्शनम्
दारुप्रस्थकवसामानाधिकरण्येऽतिप्रसङ्गापादनम् , शब्दस्याकृतितंत्रत्वप्रदर्शनम्
स्वमते दोषाभावगुणोत्कर्षप्रकाशनम् स्थापनानिक्षेपान्तर्गतत्वं नामनिक्षेपस्येति प्रदर्श
ऋजुसूत्रमतापेक्षया स्वमते विशेषाख्यानम् हेत्वाख्यानम्
असत्योपाधिसत्यस्य शब्दार्थत्वं नान्यापोहस्येति द्रव्यनिक्षेपस्यापि स्थापनानिक्षेपान्तर्गतत्वोक्तिः , १३ | | कथनम् द्रव्यस्याकारमयत्वादिति हेतुः
शिष्टान्तरमतोपन्यसनम् भावनिक्षेपस्यापि स्थापनानिक्षेपान्तर्गतत्वाभिधानम् ८११ तद्वचनव्याख्यानम् आगमतोऽनागमतश्च जीवपुद्गलाः भावाः साकारा
सद्योहितं सत्यमिति सत्यशब्दार्थप्ररूपणम् . एवेति वर्णनम्
शिष्टान्तरमतेन स्वमतस्य समीकरणम् निक्षेपत्रयस्य स्थापनानिक्षेपान्तर्गतत्वव्यवस्थापनो
सहक्रमभाविपर्यायात्मना भवद्वस्तु पसंहारः
सत्यं भावोऽविकल्पो लिङ्गादि चोपाधयोsअसद्भावस्थापनाया अव्यक्ताकारसत्त्वप्रतिपादनम् ,, ९
सत्या इति रूपणम् रूपान्तरव्यावृत्तिपूर्वक रूपान्तरकरणलक्षणस्थापनाया
तत्र दृष्टान्तोपदर्शनम् अभिप्रेताकारे इन्द्रादिबुयाऽऽरोपकथनम् ,
एतदर्शनसंवादिसव्याख्यलक्षणविशेषस्य सूचनम् द्रव्यार्थस्थापनेन्द्रस्थूणादृष्टान्ताभिधानम्
गृहोपलक्षणकाकदृष्टान्तः स्थापनाप्रयोजकरूपाध्यवसायफलप्रदर्शनम् ८१२ १ | सामान्यवाचिशब्देनोक्तोऽपि विशेषो नोक्तवदिति स्थापनाद्रव्यार्थनयमतोपसंहारः ..
निरूपणम् एतन्नयमतेनात्रापि प्रधानोपसर्जनभावनिरूपणम् , ६ जातेर्विशेषार्थत्वादर्थवत्त्वं एतद्व्याख्यानम्
। स्वार्थे न त्वनर्थकत्वमित्युक्तिः वस्तुतोऽन्त्यविशेषतत्त्वस्याविभाज्यतया परमार्थसत्त्व
तत्र वाग्विसर्गकालोपलक्षणनक्षत्रदर्शनदृष्टान्त__ मपरेषामसत्त्वमतो द्रव्यतः स्थापना नेति कथनम् ,, प्रदर्शनम् क्षेत्रतः स्थापनाया अभावाभिधानम्
सामान्य शब्दस्य मुख्यवृत्त्या विशेषार्थत्वे विशेषशब्दकालतस्तदभावाभिधानम्
८१३ १ प्रयोगवैयर्थ्यप्रकाशनम्
उक्तार्थानामप्रयोग इति भाष्यकारन्यायप्रदर्शनम् , सदसद्भावस्थापनान्यतरप्राधान्ये द्रव्यपर्यायान्यतरनिराकरणप्रसङ्गप्रदर्शनम्
| सामान्यशब्देन सत्यवृत्त्या विशेषो नोक्त इति कथनम् ,, १५ नामबुद्ध्यारोपयोः विशेषभवनरूपतोक्तिः
सामान्यश्रुतेर्विशेषार्थत्वकथनम् द्रव्यार्थस्य पूर्वनिराकृतत्वोक्तिः
नियमार्था पुनः श्रुतिरित्यत्र नियमप्रकाशनम् विशेषस्यैवैकस्य भावत्वोक्तिः
सामान्यशब्देन यथोच्यते वस्तु न तथा व्यवस्थितं नयस्वरूपोपनयनम्
विशेषपरम्परया तु संचरतीत्यभिधानम् क्रियाफलाविसंवादित्वमतदर्शनस्येति निरूपणम् ८१४ १ कसञ्चरणे रणवर्णनम्
दि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 430