Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 26
________________ द्वादशारजयचक्रम् तदर्थवर्णनम् ७९० १५ स्थापनाया इष्टाकरणत्वसूचनम् शास्त्रे तूभयरूपत्वमित्युक्तिरस्मन्मतं प्रकाशयतीत्युक्तिः, १७ स्थापनाद्रव्यार्थस्वरूपम् व्याकरणशास्त्रप्रयोजनप्रकाशनम् स्थानप्रदर्शनम् साध्वसाधुत्वयोदृष्टान्ताभिधानम् आकारे स्थीयत इति वर्णनम् भर्तृहर्यादिमतं बाह्यार्थसिद्धावेव घटत इत्यभिधानम् , ६ आकारशब्दार्थः कारिकानयभावार्थभूतग्रन्थप्रदर्शनम् अभिविधिप्रदर्शनम् दर्शनशब्दविवक्षितकथनम् मर्यादाप्रदर्शनम् बहिरर्थाभावेऽनुपपत्त्यभिधानम् , १५ निष्कृष्टार्थवर्णनम् श्रुत्यन्तरस्य प्रवृत्तिहेतुत्वोक्तिरप्यस्मन्मत एव घटत स्थापनाभावार्थः _इति प्रतिपादनम् ८.० २ तद्व्याख्यानम् मन्मते शब्दोपयोगश्चेतनात्मकत्वात् अनिश्चितकक्रियाप्रयोज्यत्ववदिति दृष्टान्तवर्णनम् प्रवृतिहेतुरित्युक्तिः सद्भावस्थापनावर्णनम् तदुक्तवचनोद्भावनम् असद्भावस्थापनाया नियमयितृप्रकाशनम् श्रुत्यन्तरत्वासम्भवप्रतिपादनम् संस्कृतेऽसंस्कृते वा स्थावादावश्यक्ताकारास्तिप्रवृत्तिहेतुत्वासम्भवप्रतिपादनम् वाभिधानम् श्रुतेः प्रवर्तकत्वं श्रुत्यनुरूपत्वादित्यभिधानम् , ११ भक्षादिनिदर्शनम् तदर्थव्याख्यानम् ८०१ द्रव्य नामभावभेदेषु देवदत्ताकार एक एव प्रयोजक उक्तानुमानस्य प्रतिपक्षबाध्यत्वनिरूपणम् इति रूपणम् श्रुतेरर्थप्रवर्तितत्वसाधनम् चित्रादिषु तद्भावना स्थाद्वादमतेन अभिजल्पशब्दनिरुक्तिरप्यत्रैव घटत इत्यभिधानम् स्थापनैकान्तद्व्यवादिमतमादर्शयति सारांशप्रकाशनम् स्थापनया निक्षेप इति तृतीयासमासाश्रयेण वर्णनम् ८०७ ३ भर्तृहरिदर्शनायुक्तत्वोपसंहारः , १२ तद्व्याख्यानम् __" ७ वसुरातदर्शनायुक्तत्वाभिधानम् पुरुषदृष्टान्तवर्णनम् मतस्यास्य तत्त्वदृष्टिं प्रत्यासादनत्वाभिधानम् ८०२ ४ चित्रकारादिदाष्टान्तिकण्याख्या जीवकर्मणोरभेदपक्षेग,, विभिन्नलिङ्गवचनादिसामानाधिकरण्याभावादि भेदाभ्युपगमेन व्याख्या , १३ दोषाणामत्रापि तादवस्थ्याभिधानम् जीवकर्मपुद्गलाभेदाश्रयेण दान्तिकप्रदर्शनम् ८०८ २ तद्दोषाणां परिहारासम्भवसमर्थनम् आकारतत्वैकत्वात्तयोरेकतेति व्यावर्णनम् विशेषप्राधान्यपक्षे दोषाभावाख्यानम् , १४ | देवदत्तादिः चित्रादिस्वरूपत्वं कुतो नापद्यत व्यञ्जनपर्यायेष्वर्थपर्यायभावनातिदेशः ८०३ २ इत्याशङ्कनम् पुष्यतारानक्षत्रादिलिङ्गादीनामेकैकभवनात्मकत्वात् देवदत्तस्वरूपं चित्राद्यापद्यते न तु देवदत्तः चित्रादि पर्यायान्तरानपेक्षत्वोक्तिः स्वरूपमित्यत्र कारणपृच्छनम् । भावरूपार्थाभिधायकत्वं शब्दस्येति लक्षणेन देवदत्तादिरपि चित्रादिस्वरूपमापद्यत एवेति स्वमतप्रकाशनम् | इष्टापत्तिकरणम् बैगमादिनयविषयीभूतव्यनिराकरणोपपादनम् इन्द्रादेः स्थापनानिक्षेपात्मकत्वानतिवर्तनमेवेति ऋजुसूत्रनयाभिमतार्थच्यावर्त्तनम् निरूपणम् निक्षेपाणां द्रव्यपर्यायार्थविषयव्यवस्थापकाचार्य पुरुषकर्मणोः स्थापनानिक्षेपे सत्येव वैश्वरूप्योपपत्तिसिद्धसेनगाथोपन्यासः रिति प्रकाशनम् स्थापनाद्रव्यार्थव्यावर्त्तनार्थस्थापनाशब्दार्थवर्णनम् ८०४ २ तृतीयासमासपक्षव्याख्योपसंहरणम् द्वा० न० अनु०३ , १३ " १७ _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 430