________________
द्वादशारजयचक्रम्
तदर्थवर्णनम्
७९० १५ स्थापनाया इष्टाकरणत्वसूचनम् शास्त्रे तूभयरूपत्वमित्युक्तिरस्मन्मतं प्रकाशयतीत्युक्तिः, १७ स्थापनाद्रव्यार्थस्वरूपम् व्याकरणशास्त्रप्रयोजनप्रकाशनम्
स्थानप्रदर्शनम् साध्वसाधुत्वयोदृष्टान्ताभिधानम्
आकारे स्थीयत इति वर्णनम् भर्तृहर्यादिमतं बाह्यार्थसिद्धावेव घटत इत्यभिधानम् , ६ आकारशब्दार्थः कारिकानयभावार्थभूतग्रन्थप्रदर्शनम्
अभिविधिप्रदर्शनम् दर्शनशब्दविवक्षितकथनम्
मर्यादाप्रदर्शनम् बहिरर्थाभावेऽनुपपत्त्यभिधानम्
, १५ निष्कृष्टार्थवर्णनम् श्रुत्यन्तरस्य प्रवृत्तिहेतुत्वोक्तिरप्यस्मन्मत एव घटत
स्थापनाभावार्थः _इति प्रतिपादनम्
८.० २ तद्व्याख्यानम् मन्मते शब्दोपयोगश्चेतनात्मकत्वात्
अनिश्चितकक्रियाप्रयोज्यत्ववदिति दृष्टान्तवर्णनम् प्रवृतिहेतुरित्युक्तिः
सद्भावस्थापनावर्णनम् तदुक्तवचनोद्भावनम्
असद्भावस्थापनाया नियमयितृप्रकाशनम् श्रुत्यन्तरत्वासम्भवप्रतिपादनम्
संस्कृतेऽसंस्कृते वा स्थावादावश्यक्ताकारास्तिप्रवृत्तिहेतुत्वासम्भवप्रतिपादनम्
वाभिधानम् श्रुतेः प्रवर्तकत्वं श्रुत्यनुरूपत्वादित्यभिधानम् , ११ भक्षादिनिदर्शनम् तदर्थव्याख्यानम्
८०१ द्रव्य नामभावभेदेषु देवदत्ताकार एक एव प्रयोजक उक्तानुमानस्य प्रतिपक्षबाध्यत्वनिरूपणम्
इति रूपणम् श्रुतेरर्थप्रवर्तितत्वसाधनम्
चित्रादिषु तद्भावना स्थाद्वादमतेन अभिजल्पशब्दनिरुक्तिरप्यत्रैव घटत इत्यभिधानम् स्थापनैकान्तद्व्यवादिमतमादर्शयति सारांशप्रकाशनम्
स्थापनया निक्षेप इति तृतीयासमासाश्रयेण वर्णनम् ८०७ ३ भर्तृहरिदर्शनायुक्तत्वोपसंहारः , १२ तद्व्याख्यानम्
__" ७ वसुरातदर्शनायुक्तत्वाभिधानम्
पुरुषदृष्टान्तवर्णनम् मतस्यास्य तत्त्वदृष्टिं प्रत्यासादनत्वाभिधानम् ८०२ ४
चित्रकारादिदाष्टान्तिकण्याख्या जीवकर्मणोरभेदपक्षेग,, विभिन्नलिङ्गवचनादिसामानाधिकरण्याभावादि
भेदाभ्युपगमेन व्याख्या
, १३ दोषाणामत्रापि तादवस्थ्याभिधानम्
जीवकर्मपुद्गलाभेदाश्रयेण दान्तिकप्रदर्शनम् ८०८ २ तद्दोषाणां परिहारासम्भवसमर्थनम्
आकारतत्वैकत्वात्तयोरेकतेति व्यावर्णनम् विशेषप्राधान्यपक्षे दोषाभावाख्यानम् , १४ | देवदत्तादिः चित्रादिस्वरूपत्वं कुतो नापद्यत व्यञ्जनपर्यायेष्वर्थपर्यायभावनातिदेशः ८०३ २ इत्याशङ्कनम् पुष्यतारानक्षत्रादिलिङ्गादीनामेकैकभवनात्मकत्वात्
देवदत्तस्वरूपं चित्राद्यापद्यते न तु देवदत्तः चित्रादि पर्यायान्तरानपेक्षत्वोक्तिः
स्वरूपमित्यत्र कारणपृच्छनम् । भावरूपार्थाभिधायकत्वं शब्दस्येति लक्षणेन
देवदत्तादिरपि चित्रादिस्वरूपमापद्यत एवेति स्वमतप्रकाशनम्
| इष्टापत्तिकरणम् बैगमादिनयविषयीभूतव्यनिराकरणोपपादनम्
इन्द्रादेः स्थापनानिक्षेपात्मकत्वानतिवर्तनमेवेति ऋजुसूत्रनयाभिमतार्थच्यावर्त्तनम्
निरूपणम् निक्षेपाणां द्रव्यपर्यायार्थविषयव्यवस्थापकाचार्य
पुरुषकर्मणोः स्थापनानिक्षेपे सत्येव वैश्वरूप्योपपत्तिसिद्धसेनगाथोपन्यासः
रिति प्रकाशनम् स्थापनाद्रव्यार्थव्यावर्त्तनार्थस्थापनाशब्दार्थवर्णनम् ८०४ २ तृतीयासमासपक्षव्याख्योपसंहरणम्
द्वा० न० अनु०३
, १३
" १७
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org