________________
अनुक्रमणिका स्थाल्यादेः सामान्यकारकत्वकथनम् ७८ वचनलिङ्गकारकादिव्यभिचारादगतिवर्णनम् ७९३ . एकार्थत्वोपसंहारः
तत्रोदाहरणोपनिबन्धनम् एककाले एकस्य कर्मत्वशेषत्वयोरविरोधाभिधानम् , विशेषस्याविशेषत्वोक्तिः तदर्थवर्णनम्
विशेषस्याविष्टत्वनिरूपणम् कारकविवक्षाभावस्य शेषत्वोक्तिः
सामान्यस्याप्यसामान्यत्वशङ्कनम् क्रियापरिकल्पनाया अविरुद्धाया अर्थशक्तिविषयत्व
तस्य प्रवर्त्तमानत्वाभावस्वोक्तिः
७९४ प्रतिपादनम्
स्ववशत्वाद्विशेषो मुक्तवन्न प्रवर्तक इत्यभिधानम् , शब्दस्याप्रधानत्वेन कल्पनाशक्तिर्नास्तीति कारिका
सामान्यस्यासत्त्वव्यवस्थापनम् परिवर्त्य पठनम्
सामान्यविशेषयोरभेदेनाबाध्यमानत्वादप्रवर्तउपसर्जनीभूतसामान्याः शक्तय एव विशेष इति
___ कत्वोक्तिः निरूपणम्
शब्दार्थयोर्भेदमाशय निरसनम् शब्दलक्षणम्
अभिजल्पस्वापन्नशब्दस्य शब्दार्थस्वायुक्तत्वसमर्थनम् , १३ सर्वशक्तेर्वेति वादपरमेश्वरमतेनेत्यभिधानम्
| एकीक्रियमाणत्वमेवहेतुरिति कथनम् त्वयाऽभिजल्पस्य शब्दार्थस्वाभिधानं स्वदर्शन
प्रागुक्तस्मारगम् रागेणैवेति निरूपणम्
शब्दार्थयोः पार्थक्ये सिद्धेऽर्थप्राधान्ये चास्मन्मतभभिजल्पगत्यर्थाभावहेतुः
४ प्रतिपत्तिरिति वर्णनम् शब्दस्यार्थेनैकीकरणासम्भवोपपादनम्
अर्थस्य स्वासाधारणरूपेण सत्त्वाभिधानम् सम्बन्धेनापि पृथगर्थसिद्ध्यमिधानम्
शब्दस्यार्थादन्यत्वोक्तिः विशेषप्राधान्यनिरूपणम्
भावार्थप्रकाशनम् दव्यरूपभवनस्योपसर्जनस्वामूर्त्तत्वोक्तिः
तत्तल्लिङ्गादियोग्यशब्दनिबन्धनविवशानियमसक्रमाक्रमशब्दयोरुपसर्जनत्वप्रतिपादनम्
। स्वदुक्तोऽत्रैव घटत इत्युक्तिः तदशप्रवृत्तित्वात्यवदिति शब्दस्य विशेष
स्वमते गुणोत्कर्षताख्यापनम् वशवर्तिस्वोक्तिः
४ घटाद्यर्थे पटादिशब्दाप्रयोगोऽर्थविसंवादातत्समर्थनम्
६ दित्यभिधानम् सिद्धसेनीयवचनोपन्यासः
" ९ तयोरपृथगात्मस्व इत्यादि श्लोकद्वयमस्मन्मतं समर्थअन्यव्याख्यातॄणां वचनोपन्यासः
। यतीति प्रतिपादनम् वर्तमानभावघटादिवाची घटादिशब्द इत्यर्थे
स्वमतेन कारिकाभावार्थवर्णनम्
, १६ उदाहरणप्रदर्शनम्
___, १३ शब्दार्थयोरपृथगात्मत्वमुपचारात् पथि गमनवदिति प्रातिपदिकार्थप्रभेदोपदर्शनम्
७९२ ५ निरूपणम् धातुभेदोऽपि तावान् नामत्वादित्यभिधानम्
सन्मित्रवदितरेतरप्रधानोपसर्जनभावोक्तिः वक्तुर्विवक्षायाऽर्थमेकमेव विवक्षितं ब्रूते शब्द इति तद्वचनादेवैतसिद्धिरित्याख्यानम् निरूपणम्
द्वितीयश्लोकव्याख्यानम् एकवचनपदस्य समासभेदेनार्थभेदप्रकाशनम् , १० व्याकरण एवार्थः शब्दरूपतामापनः प्रवर्तते न तु लोके सामान्योपसर्जनविशेषप्राधान्यप्रकटनम्
___इति वर्णनम् अन्यथा सर्वगतिसंदेहापादनम्
शब्दार्थयोः स्वरूपभेदाभिधानम् सामान्यवशवर्तिवाद्विशेषस्य कथं प्रधानतेत्या
अभिजल्पशब्दो नार्थ इत्यभिधानम्
७९८ २ शङ्कनम्
अव्यवस्थितत्वव्यतिकीर्णत्वानियतत्वहेतवः ॥ ३ अप्रधानतासमर्थनम्
रूख्याऽपृथगात्मत्वेऽपि प्रतिपत्तिव्यभिचारः पार्थक्य विशेषप्राधान्यव्यभिचारप्रदर्शनम्
" ६ एवेति रूपणम्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org