________________
१८
अनुक्रमणिका षष्ठीसमासाश्रयेण स्थापनानिक्षेपविचारः ८०९ ५ । नान्नैव लोकव्यवहार इत्याशङ्कय निराकरणम् ८१४ ७ कर्मणि षष्ठी प्रदर्य तव्यावर्णनम्
, ९ माशङ्काव्यावर्णनम् कर्मषष्ठीसमासार्थस्य व्यापकत्वप्रदर्शनम् , १२ चेतनाभेदव्याप्यपृथिव्यादितत्त्वानां अभेदात्मनि द्रव्ये विशेषाणां भेदरूपेण व्यवस्थापनस्य ___ विशेषभवनव्यापित्वाभावे दोषप्रदर्शनम् , १५ प्रत्यक्षविषयत्वोक्तिः
., १३ स्थापनामात्रेणापि व्यवहारासम्भवप्रदर्शनम् ८१५ २ निराकारं वस्तु न भवतीति दृढीकरणाय
द्रव्यस्याप्यसामर्थ्यप्रतिपादनम् दृष्टान्त प्रदर्शनम्
१६ वन्मते द्रव्यभावयोरत्यन्तभिन्नार्थत्वमिति निरूपणम् ,, सप्तमीतत्पुरुषाश्रयेण व्याख्यानम्
८१० १ अत एव तयोः सामानाधिकरण्यमग्निद्रव्यादेष्टं न .. स्थापनायामेवेत्यत्रैवशब्दव्यावर्त्यप्रदर्शनम् , ६ | स्यादिति निरूपणम् नाम्नि न निक्षिप्यत इत्यत्र कारणप्रदर्शनम्
दारुप्रस्थकवसामानाधिकरण्येऽतिप्रसङ्गापादनम् , शब्दस्याकृतितंत्रत्वप्रदर्शनम्
स्वमते दोषाभावगुणोत्कर्षप्रकाशनम् स्थापनानिक्षेपान्तर्गतत्वं नामनिक्षेपस्येति प्रदर्श
ऋजुसूत्रमतापेक्षया स्वमते विशेषाख्यानम् हेत्वाख्यानम्
असत्योपाधिसत्यस्य शब्दार्थत्वं नान्यापोहस्येति द्रव्यनिक्षेपस्यापि स्थापनानिक्षेपान्तर्गतत्वोक्तिः , १३ | | कथनम् द्रव्यस्याकारमयत्वादिति हेतुः
शिष्टान्तरमतोपन्यसनम् भावनिक्षेपस्यापि स्थापनानिक्षेपान्तर्गतत्वाभिधानम् ८११ तद्वचनव्याख्यानम् आगमतोऽनागमतश्च जीवपुद्गलाः भावाः साकारा
सद्योहितं सत्यमिति सत्यशब्दार्थप्ररूपणम् . एवेति वर्णनम्
शिष्टान्तरमतेन स्वमतस्य समीकरणम् निक्षेपत्रयस्य स्थापनानिक्षेपान्तर्गतत्वव्यवस्थापनो
सहक्रमभाविपर्यायात्मना भवद्वस्तु पसंहारः
सत्यं भावोऽविकल्पो लिङ्गादि चोपाधयोsअसद्भावस्थापनाया अव्यक्ताकारसत्त्वप्रतिपादनम् ,, ९
सत्या इति रूपणम् रूपान्तरव्यावृत्तिपूर्वक रूपान्तरकरणलक्षणस्थापनाया
तत्र दृष्टान्तोपदर्शनम् अभिप्रेताकारे इन्द्रादिबुयाऽऽरोपकथनम् ,
एतदर्शनसंवादिसव्याख्यलक्षणविशेषस्य सूचनम् द्रव्यार्थस्थापनेन्द्रस्थूणादृष्टान्ताभिधानम्
गृहोपलक्षणकाकदृष्टान्तः स्थापनाप्रयोजकरूपाध्यवसायफलप्रदर्शनम् ८१२ १ | सामान्यवाचिशब्देनोक्तोऽपि विशेषो नोक्तवदिति स्थापनाद्रव्यार्थनयमतोपसंहारः ..
निरूपणम् एतन्नयमतेनात्रापि प्रधानोपसर्जनभावनिरूपणम् , ६ जातेर्विशेषार्थत्वादर्थवत्त्वं एतद्व्याख्यानम्
। स्वार्थे न त्वनर्थकत्वमित्युक्तिः वस्तुतोऽन्त्यविशेषतत्त्वस्याविभाज्यतया परमार्थसत्त्व
तत्र वाग्विसर्गकालोपलक्षणनक्षत्रदर्शनदृष्टान्त__ मपरेषामसत्त्वमतो द्रव्यतः स्थापना नेति कथनम् ,, प्रदर्शनम् क्षेत्रतः स्थापनाया अभावाभिधानम्
सामान्य शब्दस्य मुख्यवृत्त्या विशेषार्थत्वे विशेषशब्दकालतस्तदभावाभिधानम्
८१३ १ प्रयोगवैयर्थ्यप्रकाशनम्
उक्तार्थानामप्रयोग इति भाष्यकारन्यायप्रदर्शनम् , सदसद्भावस्थापनान्यतरप्राधान्ये द्रव्यपर्यायान्यतरनिराकरणप्रसङ्गप्रदर्शनम्
| सामान्यशब्देन सत्यवृत्त्या विशेषो नोक्त इति कथनम् ,, १५ नामबुद्ध्यारोपयोः विशेषभवनरूपतोक्तिः
सामान्यश्रुतेर्विशेषार्थत्वकथनम् द्रव्यार्थस्य पूर्वनिराकृतत्वोक्तिः
नियमार्था पुनः श्रुतिरित्यत्र नियमप्रकाशनम् विशेषस्यैवैकस्य भावत्वोक्तिः
सामान्यशब्देन यथोच्यते वस्तु न तथा व्यवस्थितं नयस्वरूपोपनयनम्
विशेषपरम्परया तु संचरतीत्यभिधानम् क्रियाफलाविसंवादित्वमतदर्शनस्येति निरूपणम् ८१४ १ कसञ्चरणे रणवर्णनम्
दि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org