Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
१०
अनुक्रमणिका गुणोऽपि स्वतो भवन्नेव परितो न भवतीति साधनम् ७२८ १५। भावतस्तत्प्रदर्शनम्
७३३ १३ द्रव्याभावानुविद्धो गुणभाव इत्याशङ्कनम्
असंयतः प्रव्रजतीत्यनुपपन्नमसंयतत्वप्रव्रजनयोअनाचार्यस्योत्तरम्
भिवकालस्वादित्याविर्भावनम्
, १४ भावाभाववादिमतपरिहारायातिदेशनम्
भव्यःसिद्ध्यतीत्यनुपपन्नमिति प्रदर्शनम् उभयोभयवादिनं प्रत्यनिष्टापादनपूर्वपक्षः
व्यक्षेत्रादिनैकस्मिन्नदाहरण एव भावाभावात्मकत्वव्यवस्थितोपकारिस्वरूपत्वादिति साधनम्
भावनम् धृत्यादिनिदर्शनव्यावर्णनम् ।
प्राक्काले न कुम्भ इति वर्णनम्
" १७ अनित्यत्वेऽपि सामान्यस्वरूपतया भवनवर्णनम् ।
अभूतपक्षे दोषप्रकाशनम् भावाभावयोरनवस्था नास्तीति निरूपणम्
२ | प्रागभूतमिदानीं क्रियत इत्यस्य निराकृतिः परस्परावबद्धभावाभावत्वाभावे भावैकान्ते दोषो
द्रव्यादितः क्रियाया अभावनिरूपणम् दावनम्
अक्रियमाणत्वे कथं कुम्भो जात इत्याशङ्कय समाधानम् ,, १३ भावैकान्तपक्षे दोषोद्भावनम्
" ११ | लोकप्रसिद्ध्ययुक्तत्वाभिमन्तुर्मम मतेऽजात एव सामान्यविशेषाभ्यां साक्षादेव भवनाभवनरूपता
___ कुम्भ इत्याख्यानम् निरूपणम्
, २ भावाभावात्मकं वस्तु पूर्वाभावो विनाशः स । तस्यैव स्फुटीकरणम्
__ एवोत्तरो भावो जन्मेत्यभिधानम् विपक्षे बाधकप्रदर्शनम्
भावाभावात्मकवस्तुनोऽजायमानत्वाविनश्यत्वोक्तिः अन्तरितानन्तरितधर्माभ्यां पटादेरभवने पटभवन
अन्यत्राप्येतन्यायातिदेशनम् मेव न स्यादित्यापादनम्
प्राप्यक्रियासु विशेषप्रदर्शनम् । तदर्थभावना
गच्छत्यादिषु क्रियाया अभावत्वोक्तिः नीलोत्पलादिदृष्टान्तः
कृतदग्धादिक्तप्रत्ययान्तशब्दानामघटमानत्वोक्तिः ७३६ एतच्यायानभ्युपगमे सतोऽप्यभावापादनम्
क्रियागुणद्रव्यशब्दानां निरर्थकत्वोक्तिः कालतो भावाभावात्मकताप्रदर्शनम्
न तत्त्वोपनिपाती शब्द इत्युपसंहरणम् एतन्नये भावस्य वर्तमानैककालत्वेन भावा
शब्दव्यवहारः संज्ञासंज्ञिसम्बन्धसन्निवेशात्मक भावात्मकत्वप्रदर्शनम्
इत्युपपादनम् मृदो भावस्यातीतानागतकालासंस्पर्शनोक्तिः पलालमग्निर्दहतीत्यादिलोकोक्तमिथ्यात्वाभिधानम् ,
भ्रक्षेपादिवच्छब्दैः स्वाभिप्रायसंसूचनं क्रियतपलालं दह्यत एवेत्युक्तौ भिन्नकालपलालस्य
इत्यभिधानम् ___ भस्मीकरणानुपपत्युद्भावनम्
तत्र दिङ्गागकारिकोद्भावनम् अन्तर्देशस्याकाशस्य पलालावयवानां वा दह्यमानत्व
अपोहस्य शब्दार्थत्ववर्णनम् शङ्कनम्
शब्दार्थ प्रतिजानीते तेषामपि दह्यमानावस्थाभिन्नत्वप्रदर्शनम्
प्रमाणवचनं बौद्धीयमुपन्यस्यति द्रव्यार्थिकमतेनापि अन्तर्देशस्यादह्यमानत्वात् पला
तदर्थव्यावर्णनम् लस्यैव तदिति शङ्कनम्
वाक्यार्थमाह तयोभिन्नार्थत्वेन परिहरणम्
प्रतिभास्वरूपोपदर्शनम् एकत्वेऽपि पलालस्य पूर्ववददाह्यत्वोक्तिः
एतन्नयस्य पर्यायास्तिकत्वप्रतिपादनम् घटो भिद्यत इत्यप्यनुपपन्नं घटभेदनयोभित्रकाल
ऋजुसूत्रशब्दार्थाख्यानम् विषयत्वादिति निरूपणम्
एतन्नयस्य निबन्धनप्रदर्शनम् द्वितीयोदाहरणग्रहणकारणप्रदर्शनम्
आगमवाक्यव्याख्यानम् क्षेत्रतो भावाभावात्मकताप्रदर्शनम्
" ५ नयसमाप्तिः
७३२ .
مو له
س
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 430