Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम्
.
७६६
" १५
स्वन्मतेन शब्दस्य नामद्रव्यत्वानुपपत्तिरित्यापादनम् ७५९ ३ अविभक्तभावितस्वलक्षणविषयत्वाच्छब्दाप्रति पाणिनीयशिक्षावचनेन मूर्तद्रव्यस्वप्रतीतेरिति
पत्त्यव्यवस्थे
७६४ १३ निरूपणम्
, ५ स्थाणुपुरुषप्रतिव्यवस्थादृष्टान्तः आर्षागमस्यापि प्रमापणम्
दार्शन्तिकशब्दसंघटनम् शब्द उपयोगहेतुर्नेति रूपणम्
संख्याविषयविरोधोपसंहार: शब्दस्य मूर्त्तत्वस्थापनम्
पुरुषविषयविरोधनिरूपणम् उपयोगस्य मूर्तद्रव्यहेतुकत्वाभावसाधनम्
प्रकृतिप्रत्ययसंवादप्रतिपत्त्युत्तरकालं तद्विपरीतप्रतिनामशब्दस्यामूर्त्तनिरूपितद्रव्यतानिरासः ७६० १ पत्युपदर्शनम् अत्रार्थे प्राचां कारिकाया उद्भावनम्
| लक्ष्यतत्त्वाप्रतिपत्त्यव्यवस्थाभ्यां लक्षणालक्षणीकरणं तद्व्याख्या
३ प्रतिपत्तरप्रतिपत्तित्वमिति रूपणम् मूर्त्तामूर्तयोरन्योऽन्यानुगतत्वशङ्कनम्
७ उक्तार्थस्य प्रयोगैः साधनम् द्रव्येन्द्रियज्ञानदृष्टान्तस्य प्रथमस्य व्याख्या
१२ हेत्वर्थप्रकाशनम् तन्वात्मद्रव्यदृष्टान्तस्य द्वितीयस्य व्याख्या
१५ दृशन्तोपन्यसनम् घटाकाशदृष्टान्तस्य तृतीयस्य व्याख्या
द्वितीयहेतूद्भावनम् सामान्य विशेषो वाऽस्वतंत्रः ज्ञानमेव विशेषः
दृष्टान्तस्फुटीकरणम् प्रधानमित्यागतमिति समाधानम्
७६१ २ | अङ्गीकृतपुरुषार्थवैयधिकरणवृत्तत्वहेतुवर्णनम् ज्ञानेनैव भवनं भावो वा भाव्यत इति वर्णनम्
एहि मन्य इत्यादि वाक्यायथार्थत्वनिरूपणम् प्रथमदृष्टान्तेऽनिष्टापादनम्
, १३ तस्य स्पष्टीकृतिः द्वितीयदृष्टान्तेऽनिष्टापादनम्
पदे नियमप्रदर्शनम् तन्मतेन तृतीयदृष्टान्तानुपपत्यभिधानम्
केवलप्रकृतिप्रत्ययाभावे भूलतिवादीनामर्थप्रदर्शनअन्योन्यानुगमरूपतानिरासः ७६२ ३ वैयर्थ्यशङ्का
७६७ २ स्वमतेन प्रधानोपसर्जनमाह
शिक्षणार्थ चित्रभक्तिबिन्दुविन्यसनवदिति प्रत्युत्तरम् , ४ अन्यरूपानुगमे सामान्यविशेषयोरभावप्रसञ्जनम् । अपृथसिद्धसमुदायार्थप्रतिपत्त्युपायत्वे ज्ञापकसामान्याभावाद्विशेषस्य स्वत एव विशिष्टत्वे
__ प्रदर्शनम् दोषोपादानम्
प्रत्ययार्थप्राधान्यप्रकाशनम् नक्षत्रपुनर्वस्वादिनिदर्शनम्
अयथार्थाभिधानोपसंहरणम् वृक्षादिविशेषोऽभिन्नलिङ्गवचनादिर्भवेदिति
तत्साधनम् निरूपणम्
७६३ २ प्रत्ययायर्थार्थत्वप्रयुक्तप्रकृत्ययथार्थत्वोपसंहारः तद्व्याख्यानम्
प्रकृत्ययथार्थत्ववत् प्रत्ययपुरुषयोरयथार्थत्वलिङ्गकालादावनिष्टापादनसाधनोपदर्शनम्
प्रकाशनम् सामान्यनिरपेक्षविशेषतानिरासः
पूर्वभावनाप्रकाशनम् सामान्याभिन्नविशेषप्रतीतेोके दृष्टत्वशङ्कनम्
अयथार्थत्वनिगमनम् यदेकं तब यादीति वयमपि लोकप्रतीतेरेव ब्रूम
अगमकत्वासाधुस्वे अपि भाविते इति प्रदर्शनम् इति समाधिः
प्रथमपुरुषविषयायथार्थत्वसूचनम् शब्दस्यैकवचनान्तत्वेऽर्थेनाप्येकेनैव भाव्य
प्रहासप्रयुक्तासत्यतैषामिति शङ्कनम् मित्यापादनम्
तदभिप्रायाविष्करणम् विसंवादप्रदर्शनम्
अत्रार्थे व्याकरणसूत्रोपन्यासः लक्ष्यशब्दब्यवस्थापकलक्षणाभिधानम्
बहुलक्ष्यलक्षणानामलक्ष्यलक्षणत्वाभ्युतस्याव्यवस्थानिरूपणम्
, ११ पगमप्रसञ्जनम्
,
१७
"
"
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 430