________________
द्वादशारनयचक्रम्
" १४
- अथोभयनियमारः। एतदर्थस्फुटीकरणम्.
७४३ १३ पराभावात्मकविशेषत्वे स्वरूपस्य नियमाभावेऽनुपप
भावसाधनत्वेऽपि कर्बर्थत्वोक्तिः त्तिप्रदर्शनम्
७३९ ३
तत्र दृष्टान्तप्रदर्शनम्. तद्व्याख्यानम्
भवित्रा भूयते न तु भवनेनेति निरूपणम् ७४४ २ स्वत्वपरवाव्यव थापत्तिप्रकाशनम्
तदर्थव्याख्यानम्. इतश्च भावाभावयोर्द्वयोरपि भेदेनोपनिपातानपपत्ति- भवनेन भूयत इति समर्थनम्. निरूपणम्
भवनस्य द्रव्यत्वापादनम्. सार्यदोषान्तरोपादानम्
अभवनरूपस्य भवितुर्भवनं न स्यादिति शङ्कनम् भावाभावयोः प्रधानत्वादिशङ्कनम्
भवितृभवनयोडरन्योन्यविशिष्टत्वशङ्कनम् विकल्पचतुष्टयाभिधानम्
तथापि तयोर्न तुल्यतेति रूपणम् उभयोः प्राधान्ये दोषाभिधानम्
विशेषप्राधान्ये निदर्शनप्रदर्शनम् अङ्गाङ्गिभावनिराकरणम्
कादिरूपादिमूलादिभेदप्रधानक्रियाघटव्रीह्यदिउभयोः प्रधानत्वेऽपरार्थत्वाद्विरोधाद्भावात्मकत्वा
__ सामान्योपसर्जनवर्णनम् नुपपत्तिप्रतिपादनम्
विधिनियमयोर्नियमाभिधानम् प्रधानानामपि शिविकावाहकवदङ्गाङ्गिभावशङ्कनम् ,
पूर्वनये कामचारसङ्करदोषकथनम् पूर्वपशव्याख्यानम्
सामान्यस्य विशेषेण वशीकृतत्वादप्रधानाभिधानम् तत्रेश्वरः प्रयोजयितास्ति सामान्यविशेषयोस्तु न
शिविकावाहकयानेश्वरयाननिदर्शनम् कश्चिदिति निरूपणम्
अस्य पर्यवनयभेदत्वोक्तिः उत्तरभावस्यासतः प्रयोजयितृत्वशङ्कानिरासः , ४ दूषणार्थ नामद्रव्यार्थभवननिरूपणम् अभ्युपेत्यापि तत्सत्त्वं न प्रयोजकत्वं तस्येति निरूपणम् ,,
नामदायशब्दार्थकथनम् उत्तरभावस्य पूर्वभावाभेदे प्रवर्तकवाभावोक्तिः , ११ तञ्च कारणमेकमेव पुरुषनियत्यादिवदित्याख्यानम् भेदेऽपि प्रवर्तकत्वाभावोक्तिः
, १२ कारणत्वानुपपत्तिशङ्कनम् अन्यतरोपसर्जनप्रधानविकल्पोस्थापनम्
तस्यैव कार्यत्वोक्तिः तद्व्याख्यानम्
७४२ ४ घटोदाहरणनिरूपणम् विशेषस्यैव प्राधान्य सामान्यस्योपसर्जनस्वमित्ये
तदर्थस्पष्टीकरणम् तन्मतसूचनम्
घटस्य कुम्भकारशरीरविशिष्टचेतनायाः कारणत्वोक्तिः, सामान्यविशेषयोरुपसर्जनत्वपक्षे दोषाभिधानम्
पृथिव्यप्तजोवाय्वाकाशात्मना कुम्भकारसंज्ञेति ताभ्यां मिन्नस्य प्रधानस्याभावकथनम्
___ सर्व नामैवेत्युक्तिः तत्त्वान्यत्वादिधर्माणामभिन्नत्वोक्तिः
श्रोत्रग्राह्यार्थस्यैव शब्दत्वात्सर्वस्य शब्दत्वं गुणक्रियाजातितद्वतामप्यभिन्नत्वोक्तिः
" १२
___ कथमित्यस्य समाधिः प्रधान विनाप्युपसर्जनं प्रवर्त्तत इत्याशक्य निराकरणं, १६
चैतन्यप्रेरितप्रवृत्तिमात्रस्य चैतन्यात्मकत्वशब्दात्मकउपकार्योपकारित्वप्रयुक्तप्रधानोपसर्जनभावस्य
त्वसमर्थनम् वस्तुरवव्यापकरवाभावशङ्कनम्.
चैतन्यात्मकत्वेऽपि शब्दात्मकत्वासिद्धिशङ्कनम्. तथाविधोपसर्जनभावत्वव्याप्यत्वं वस्तुस्वस्थ दृढी
चैतन्यमात्रस्य शब्दात्मकत्वप्रदर्शनम्
७४८ १ कत्तुं दृष्टान्ताः
अशब्दायाश्चेतनाया अभावत्वोक्तिः प्रधानोपसर्जनभावत्वे सिद्ध प्रकृतिप्रत्ययार्थयो
चैतन्यमेव नाम कारणञ्चोच्यत इत्यभिधानम् स्तनयत्योक्तिः
वाक्यपदीयवाक्योङ्कनम् । प्रत्ययार्थस्य प्रधानत्वं प्रकृत्यर्थस्योपसर्जनत्वमिति
अव्यक्तचेतनेषु व्यभिचारनिराकरणम् प्रदर्शनम्
,, १२ स्थावरजङ्गमयोश्चेतनास्तित्वप्रतिपादनम्
११
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org