________________
"
११
३
अनुक्रमणिका द्रव्यादावपि तथास्वापादनम् ७०५ १० | प्रकारान्तरेण द्रव्यभावनिवृत्तिः
७११ ४ गौणमुख्यभावशङ्कनम्
११ लक्षणाभावापादनम् सत्तायामौपचारिकत्वासम्भवापादनम्
,, १५ सामान्यस्याभावापादनम् सत्तायां कथमौपचारिकत्वमित्याशङ्का व्यतिरिक्त
षट्पदार्थनिवृत्तिकथनम् सत्ताभ्युपगन्तारं प्रतीत्याख्यानम्
, १८ समवायभेदमाशयकसमवायव्यवस्थापनं पूर्वपक्षे ७१२ १ द्रव्यादिषु सदादिप्रत्ययस्य भाक्तत्वनिवृत्तौ मुख्यत्वा
आचार्यस्यात्रोत्तरम् __ शङ्कनम्
७०६ ६ | वादिना सङ्करदोषोद्धरणम् भाक्तत्वनिवृत्तिस्वतःसत्वयोर्विरोधप्रकाशनम् , १० | पक्षस्यास्य समवायस्य द्विवृत्तित्ववर्णनेन निराकरणम् ,, १० दण्डदण्डत्वयोः स्वतः सतोः सत्तासम्बद्धत्वोक्तिः , ११ | आधाराधेयनियमशङ्कनम् सत्तासतोरन्यवाभावात् सर्वस्य सतोऽतादात्म्यमिति तव वादेनैवोत्तरमार्गों विहित इति प्रदर्शनम् । वर्णनम्
सकराभावनिराकृतिः सतो भावः सत्तेत्यत्र कतरि षष्ठीति निरूपणम्
कुण्डदधिसंयोगदृष्टान्ते सङ्करशक्कनम् तदर्थस्फुटीकरणम्
| तथैव समवायस्य सर्वात्मकातायां सङ्करप्रदर्शनम् भस्मान् प्रति न दोष इत्याचार्योक्तिः
तस्य द्विवृत्तित्वस्थापनम् द्रव्यादीनामनेकत्वानुपपत्तौ हेतूपदर्शनम्
साधनप्रयोगेण तत्प्रदर्शनम् भवत एव मृदादेः सामान्यविशेषद्व्यगुणकर्मत्व
समवायस्यानित्यत्वाभिधानम् प्रतिपादनम्
, १७ | द्रव्येष्वेव द्रव्यमित्यादिज्ञाननियमनशङ्कनम् ७१४ । तस्यैव समवायत्वोक्तिः
७०८ २ | स्वपक्ष एव प्रत्यक्षविरोध उद्भाव्यत इत्युत्तरम् असंयोगासमयायनित्यत्वासत्त्वानामभावत्ववर्णनम् , ४ तब्याख्यानम् अकारणनित्यासम्बन्धाजातित्वं द्रव्यादीनामिति
गुणवदिति दृष्टान्तव्याख्या प्रकारान्तरेणाख्यानम्
द्रव्यस्य गुणभावापादनम् अकारणत्वादीनां द्रव्यादेः सामान्यादिदृष्टान्तेन
द्रव्यस्य स्वरूपत्यागापादनम् साधनम्
गुणस्य द्रव्यत्वापत्तिगुणत्वत्यागापादनम् द्रव्यादिवत् सामान्यादीनां कारणस्वादिसाधनम् , १२ / गुणकर्मणोद्रव्यत्वापादनम् इतरेतररूपैकभवनात्मकत्वात्तेषामुभयरूपतासाधनम्, १३ | लक्षणायोगद्वारेण तयोरसत्त्वाभिधानम् समवायस्यैकत्वे प्रोक्तसङ्करप्रसङ्गतादवस्थ्यप्ररूपणम् ७०९ ३ द्रव्यासत्त्ववर्णनम् साङ्कये बहना सम्बन्धिनामेकसम्बन्धभावादिति हेतु
चतुर्विंशत्यनवस्थाचक्रोद्भावनम् प्रकाशनम्
" १० समवायस्य सर्वगतत्वाद्रव्यादीनां स्वतरवेनावागादिगवाद्यभिधानदृष्टान्तः
११ भिसम्बन्धशङ्कनम् सक्करदोषप्ररूपणम्
१४ परतत्त्वेनापि सम्बन्धात्सङ्कर एवेत्यभिधानम् , १८ प्रकारान्तरेण संकरदोषख्यापनम्
१७ समवायस्य स्वविषयसर्वगतत्वविरुद्धतासिद्ध्यभिपदार्थषट्त्वव्यवस्थाहानिप्रदर्शनम्
धानम्
" २१ द्रव्याद्गुणकर्मणोर्भेदप्रकाशनम्
" ४ शेषपदार्थाभावप्रदर्शनम् गुणकर्मभावनिवृत्त्या द्रव्यभावनिवृत्तिवर्णनम्
कुण्डधिसंयोगवदाधाराधेयनियमोक्तिनिरसनम् सम्बन्धस्यैकत्वेन सम्बन्धिनोऽप्येकत्वापादनम्
सङ्करतादवस्थ्याभिधानम् द्रव्यलक्षणाप्रसिद्धिकथनम्
आचार्यः स्वयमसङ्करं प्रकटयति
, १७ गुणकर्मणामप्यभावप्रदर्शनम्
नियमोपपादनम् द्रव्यभावनिवृत्यभिधानम्
७११ , कारकशक्त्यभ्युपगमावश्यकताप्रदर्शनम्
१०
.
.
७१७ १
.
" १४
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org