________________
, ११
द्वादशारनयचक्रम् कारणे कार्यसत्त्वस्वीकारेऽनेकान्तवादप्रसङ्गप्रति
तस्यासंयोगादिति हेतूकरणम् पादनम्
असंयोगस्यासिद्धत्वोत्या तत्परीहारः बिकल्पान्तरस्यासरसम्बन्धदोषदुष्टताख्यापनम्
तत्रारम्भाद्यभावे स्यादसम्बन्ध इत्याख्यानम् तदोषपरिहारार्थ प्रशस्तमतिप्रयत्ननिरूपणम्
सूत्रकारमतदूषणारम्भणम् निष्ठासम्बन्धयोरेककालत्वमित्यस्य व्याख्यानम् ६९४ २
सत्तासम्बन्धे मतान्तराणामभिधानम् तात्पर्यार्थप्रकाशनम्
नयचक्रकाराभिप्रायकथनम् तद्वाक्यभाष्यप्रदर्शनम्
तेषां परस्परविरुद्धार्थत्ववर्णनम् अर्थक्रियाकालीननिष्पत्यभिप्रायेणोदाहरणम्
सूत्रकारस्थानाप्तत्वोक्तिः उत्पन्नस्योत्पद्यमानता कथमिति शङ्कनम्
विकल्पानुपपत्तितादवस्थ्यवर्णनम् अत्र समवायिकारणत्वविरोधदोषोद्भावनम्
तदर्थव्यावर्णनम् तद्विरोधस्फुटीकरणम्
सत्तादिवव्यादावपि स्वत एव सदभिधानवचनाभ्युपगमविरोधाभिधानम्
प्रत्ययाभिधानम्
अत्र काणादोक्तपरिहारप्रदर्शनम् वचनाभ्युपगमान्तरविरोधाभिधानम्
अतादात्म्यहेतुव्याख्या तत्र प्रशस्तमतिसमाधानम्
तादात्म्यं किं सतो भावात् किं वासत्करत्वादित्याअन्यत्रासमवायादिति हेतूपदर्शनम्
शङ्कनम् अन्यत्र समवायप्रदर्शनेनास्य मतस्य निराकरणम्
सतो भवनपक्षदूषणम्
, १७ खोक्तोपपत्तिविरुद्धार्थत्वप्रकटनम्
सत्करत्वपक्षदूषणम् द्रव्यादिकार्यस्यान्यत्र परिनिष्ठानासिद्धत्वनिराकृतिः
सर्वत्र स्वत एवाभिधानप्रत्ययावित्यभिधानम् तत्राप्रवृत्तत्वादिहेतुवर्णनम्
दण्डित्ववदिति दृष्टान्तविघटनम् विपक्षेऽनिष्टापादनम्
अत्रार्थे साधनप्रदर्शनम् अकारणत्वात् खपुष्पादेदृष्टान्तवैषम्यशङ्का ६९७ १ | दण्डे दण्डत्वादभिधानप्रत्ययौ न स्वत इत्याशङ्कनम् , १० पटादावष्यकारणत्वापादनम्
तद्व्याख्यानम् सर्वस्य कारणाकारणत्वोक्तिः
आचार्यकृतदूषणम् कार्यकारणभावस्य सम्बद्धत्वनिबन्धनत्वप्रदर्शनम् , १३ पूर्वप्रसिद्धदण्डत्ववतो दण्डाद्दण्डिप्रत्ययाशङ्कनम् अव्यक्तसब्यक्तसद्भाव एव सम्बन्धसमवायशब्दार्थो
अन्योऽन्याश्रयोद्भावनम् पपत्यभिधानम्
दण्डिनो देवदत्तदेर्दण्डाइण्डित्वमुत दण्डत्वाहसम्बन्धशब्दार्थवर्णनम्
ण्डित्वमिति शङ्कनम् अनेकस(कात्मकत्वरूपार्थत्वोक्तिः
उभयन्न दोषापादनम् समवायशब्दार्थनिरूपणम्
आत्मान्तरसंक्रान्त्यापादनम् वस्तुनि तदर्थसङ्गतीकरणम्
स्वमते स्वतः सिद्धत्वाख्यानम् स्याद्वादापत्तिभयात्तेऽमार्गप्रपदनमित्युक्तिः
स्वतोऽसिद्धत्वे दोषापादनम् अव्यपदेश्याधारत्वाद्युक्तिरमार्गप्रपदनमिति
द्रव्यादीनां परतः सदभिधानप्रत्ययाशङ्कनम् प्रदर्शनम्
तदुक्कातदात्मत्वहेतुदूषणम् सोक्तिमिथ्याभिमानास्मिकैवेत्यभिधानम्
अनैकान्तिकत्वसंघटनम् व्यपदेश्याधार कार्य निर्वृत्तेः प्रागपि कारणे समवे- तत्रैकैकस्वहेतूद्भावनम् तमिति निरूपणम्
, १५ सत्तादृष्टान्तः विभुपरिमण्डलवियदादिनिदर्शनोक्तिः , १६ द्रव्यत्वादौ सदभिधानप्रत्ययावुपचरिस्ताविति वादिना कार्यकारणयुतसिद्धिदोषपरिहरणम् ६९९ ४ शङ्कनम्
७०५-२
६९८
१
,
२
س م م
ه ه
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org