________________
अनुक्रमणिका घटादेर्मत्तत्वतावर्णनम्
६८० ३। कारणाभिधानम् त्यागे तत्स्वरूपानुपपत्तिप्रदर्शनम्
| तदर्थव्यावर्णनम् प्रथमोदाहरणम्
कालैकरवं तयोः प्रकाशयति द्वितीयोदाहरणम्
एकत्वे कारणाभिधानम् सर्वास्याद्वादप्रत्युत्त्यतिदेशः
एतद्विकल्पान्तरनिराकरणम् तदर्थस्फुटीकरणम्
अनुपपन्नतानिरूपणम् कार्यसत्वादेवोपादाननियम इत्यत्र वैशेषिकाशङ्का ६८१ ५ उत्पद्यमानस्यासत्त्वात् सम्बन्धाभावाख्यानम् कर्तृकर्मणोः क्रियानिमित्तकशब्दत्वोक्तिः
अन्यथा दोषापादनम् अत्र स्याद्वादिनः पृच्छा
सम्बन्धकाले कार्यस्य सत्त्वाशनम् तत्र वैशेषिकशङ्का
तब्याख्या अनोत्तरम्
निष्पद्यमानावस्थासम्बध्यमानावस्थयोक्रियागुणव्यपदेशाभावादित्युपचयहेतुनिराकरणम्
भित्रकालत्वरूपणम् तद्धेतुव्याख्यानम्
एककालत्वे निष्पन्नकार्यवत् सदेवेति निरूपणम् विरुद्धत्वापादनम्
शशविषाणवदिति वैधय॑दृष्टान्तोद्भावनम् ६९० मनैकान्तिकतोद्भावनम्
परिनिष्ठासम्बन्धाभ्यां कार्यस्य न सत्त्वमिति वर्णनम् अप्रयोजकत्वशकोनावनम्
अन्यथा दोषाभिधानम् तन्निराकरणम्
खपुष्पवत् कार्यस्यापि तदा निष्ठासम्बन्धयोरभावहेतावुकः प्राक्शब्दोऽस्मन्मते पक्षान्तर्गत इति
कथनम् शङ्कनम्
६८४ ६
सदसतोः सम्बन्धने समानताशङ्कनम् निष्पत्तिशब्दादेवाव्यक्तसब्यक्तसद्भवतीत्यभिधानम् , १४ निष्पत्तिशब्दव्याख्या
तब्याख्यानम् द्रव्यादौ निष्पत्तित्रैविध्यसंघटनम्
स्वकारणसमवायसत्तासमवाययोः सम्बन्धत्वाभाव
वर्णनम् कार्ये तत्संघटनम् नियतभवनप्रदर्शनम्
सम्बन्धस्य विद्यमानविषयतासाधनम् ६९१ २ निश्चितभवनप्रदर्शनम्
, १३
स्वकारणसत्तासमवायघटकस्वशब्दार्थविचारः , ६ अधिकनिष्पत्तिप्रदर्शनम्
अर्थव्यञ्जनयोः सद्भाव एव परिनिष्ठासम्बन्धावितिदार्टान्तिकस्य दृष्टान्तेन समीकरणम्
___व्याख्यानम् कार्यस्य सदसत्त्वसिद्धत्वोक्तिः
६८६ १ | तदभावे तदसम्भवाभिधानम् तत्रैव क्रियागुणा इति निरूपणम्
२ कार्यसम्बन्धकाले तन्तुमात्रसत्त्वे कारणमात्रवादअसत्कार्यत्वे हेतुशक्त्युपादानानामभिधान
प्रसञ्जनम् मात्रताप्रसञ्जनम्
,, ३ प्रधान कारणमात्रवादापेक्षसत्कार्यवादो न परिपूर्ण सत्कार्यत्वेऽपि तदासञ्जनम्
इति दूषणम् तब्याख्यानम्
तन्त्वाकुण्डलनदृष्टान्तः सदसद्रूपतां व्यवस्थाप्य सत्तया कार्यस्या
तदा सम्बन्धानर्थक्यप्रदर्शनम् सम्बन्धोपसंहारः
खपुष्पे इव तन्त्वादौ कारणमात्रे पूर्वोत्तरकालयोः सदसदादिविकल्पानुपपत्तिशङ्कनम्
परिनिष्ठानमपरिनिष्ठान वा कार्यस्य भवेदित्यापादनम् , १३ विकल्पान्तराश्रयणवर्णनम् , ९ तदर्थव्यावर्णनम्
६९३ १ निष्ठासम्बन्धयोरेककालत्वप्रदर्शनम्
, १३ | दोषाणामुपसंहारः
" १२
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org