Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 15
________________ अनुक्रमणिका घटादेर्मत्तत्वतावर्णनम् ६८० ३। कारणाभिधानम् त्यागे तत्स्वरूपानुपपत्तिप्रदर्शनम् | तदर्थव्यावर्णनम् प्रथमोदाहरणम् कालैकरवं तयोः प्रकाशयति द्वितीयोदाहरणम् एकत्वे कारणाभिधानम् सर्वास्याद्वादप्रत्युत्त्यतिदेशः एतद्विकल्पान्तरनिराकरणम् तदर्थस्फुटीकरणम् अनुपपन्नतानिरूपणम् कार्यसत्वादेवोपादाननियम इत्यत्र वैशेषिकाशङ्का ६८१ ५ उत्पद्यमानस्यासत्त्वात् सम्बन्धाभावाख्यानम् कर्तृकर्मणोः क्रियानिमित्तकशब्दत्वोक्तिः अन्यथा दोषापादनम् अत्र स्याद्वादिनः पृच्छा सम्बन्धकाले कार्यस्य सत्त्वाशनम् तत्र वैशेषिकशङ्का तब्याख्या अनोत्तरम् निष्पद्यमानावस्थासम्बध्यमानावस्थयोक्रियागुणव्यपदेशाभावादित्युपचयहेतुनिराकरणम् भित्रकालत्वरूपणम् तद्धेतुव्याख्यानम् एककालत्वे निष्पन्नकार्यवत् सदेवेति निरूपणम् विरुद्धत्वापादनम् शशविषाणवदिति वैधय॑दृष्टान्तोद्भावनम् ६९० मनैकान्तिकतोद्भावनम् परिनिष्ठासम्बन्धाभ्यां कार्यस्य न सत्त्वमिति वर्णनम् अप्रयोजकत्वशकोनावनम् अन्यथा दोषाभिधानम् तन्निराकरणम् खपुष्पवत् कार्यस्यापि तदा निष्ठासम्बन्धयोरभावहेतावुकः प्राक्शब्दोऽस्मन्मते पक्षान्तर्गत इति कथनम् शङ्कनम् ६८४ ६ सदसतोः सम्बन्धने समानताशङ्कनम् निष्पत्तिशब्दादेवाव्यक्तसब्यक्तसद्भवतीत्यभिधानम् , १४ निष्पत्तिशब्दव्याख्या तब्याख्यानम् द्रव्यादौ निष्पत्तित्रैविध्यसंघटनम् स्वकारणसमवायसत्तासमवाययोः सम्बन्धत्वाभाव वर्णनम् कार्ये तत्संघटनम् नियतभवनप्रदर्शनम् सम्बन्धस्य विद्यमानविषयतासाधनम् ६९१ २ निश्चितभवनप्रदर्शनम् , १३ स्वकारणसत्तासमवायघटकस्वशब्दार्थविचारः , ६ अधिकनिष्पत्तिप्रदर्शनम् अर्थव्यञ्जनयोः सद्भाव एव परिनिष्ठासम्बन्धावितिदार्टान्तिकस्य दृष्टान्तेन समीकरणम् ___व्याख्यानम् कार्यस्य सदसत्त्वसिद्धत्वोक्तिः ६८६ १ | तदभावे तदसम्भवाभिधानम् तत्रैव क्रियागुणा इति निरूपणम् २ कार्यसम्बन्धकाले तन्तुमात्रसत्त्वे कारणमात्रवादअसत्कार्यत्वे हेतुशक्त्युपादानानामभिधान प्रसञ्जनम् मात्रताप्रसञ्जनम् ,, ३ प्रधान कारणमात्रवादापेक्षसत्कार्यवादो न परिपूर्ण सत्कार्यत्वेऽपि तदासञ्जनम् इति दूषणम् तब्याख्यानम् तन्त्वाकुण्डलनदृष्टान्तः सदसद्रूपतां व्यवस्थाप्य सत्तया कार्यस्या तदा सम्बन्धानर्थक्यप्रदर्शनम् सम्बन्धोपसंहारः खपुष्पे इव तन्त्वादौ कारणमात्रे पूर्वोत्तरकालयोः सदसदादिविकल्पानुपपत्तिशङ्कनम् परिनिष्ठानमपरिनिष्ठान वा कार्यस्य भवेदित्यापादनम् , १३ विकल्पान्तराश्रयणवर्णनम् , ९ तदर्थव्यावर्णनम् ६९३ १ निष्ठासम्बन्धयोरेककालत्वप्रदर्शनम् , १३ | दोषाणामुपसंहारः " १२ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 430