Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
द्वादशारनयचक्रम्
७ तथाददतात्य
असत्कार्यपक्षे उपादाननियमविरोधः कुत इत्यनुयोगः६६८ १५। पूर्वपक्षासत्यत्वनिरूपणम्
६७४ ९ वैशेषिकस्यायं दोषो न स्याद्वादिन इति निरूपणम् ६६९ १ अनेकवाद्यसम्मतत्वे हेतूक्तिः स्थाद्वादिवत् वैशेषिको यदि ब्रूयात्तदा न दोष कोऽपि प्राक्शब्दार्थः ब्रूयादिति वर्णनम्
तथावदतोऽत्यन्तासमीक्षितभाषित्वापादनम् उक्तार्थे सम्मतिप्रदर्शनम्
द्रव्यापेक्षयाऽसद्वादमापाद्य पर्यायापेक्षया स्थाद्वादस्य पूर्ववादश्रेष्ठत्वमेवेति निरूपणम्
१२ तमपादयति तत्स्पष्टीकरणम्
, १४ देशकालात्मकपर्यायद्वयमात्रमेव तद्वचनात् प्रकारान्तरेणोक्तपूर्वदोषपापीयस्त्वनिराकरणार्थ
प्रतीयत इति निरूपणम् तन्मतप्रदर्शनन्
तस्मादसद्वाद इति ख्यापनम् जैनोक्तपरिहारस्य वादिनानुवदनम्
६७० ४ एवमनेकान्तवादी न ब्रूत इति प्रतिज्ञानम् वादिकृतं तत्खण्डनम्
तत्र कारणप्रदर्शनम् अत्राचार्योक्तिः
अत्रार्थे प्रयोगोपदर्शनम् उपादानक्रिययोः स्वस्वविषयनियतत्ववर्णनम्
व्याप्तिप्रदर्शनम् तयोर्नियतविषयतासाधनम्
६७१ १ अभिधेयस्वतत्त्वनिरसननियतत्वहेतोरबादिएकपुरुषदृष्टान्तस्य दार्टान्तिकस्य च व्याख्या
। घ्युदसनाम्नासिद्धिरिति निरूपणम् । उभयात्मकैकवस्तुस्वे विपर्ययापत्तावप्यनेकान्त
मृदात्मना सदित्यनेनाबाद्यनिरसने तेनापि स्वसिद्धिरिति निरूपणम्
सत्त्वापादनम् तस्य स्पष्टीकरणम्
नैवमनेकान्तवादी ब्रूत इत्युपसंहारः उपादाननियमाभावे हेतुप्रदर्शनम्
" १३ कथं ब्रूत इत्यत्र समाधिः सदपेक्षया क्रियाया अभावकथनम्
६७२ १
| द्रव्यार्थतः सत्त्वात् पर्यायार्थतोऽसत्त्वात्तदुभयात्मकं तत्र हेतुप्रदर्शनम्
वस्तुतत्त्वं जैना वर्णयन्तीत्याख्यानम् सत्त्वासत्त्वयोर्विरोधादसामानाधिकरण्येन प्रागसत
द्रव्यशब्दव्याख्यानम् एव कथं सत्त्वमिति शङ्कनम्
द्रव्यपर्यायशब्दार्थः तदर्थव्यावर्णनम्
शब्दत एव नोभयार्थतां वदन्ति किन्तु वस्तुस्वरूपएकाधिकरणभावेन सदसतो स्ति प्रयोग इति
____णमपि तथा क्रियत इति निरूपणम् व्यावर्णनम्
| मृदात्मनो द्रव्यार्थपर्यायार्थवर्णनम् कार्ये सदसत्ता नेति सप्तम्यैषोऽर्थो दर्शित इति
घटात्मनो द्रव्यार्थपर्यायार्थत्ववर्णनम् कथनम्
घटादेर्मुदात्मतावजलाद्यात्मताप्रदर्शनम् स्वपररूपेण जगतः सदसदूपत्वानैष दोष इति
वस्तुनि विद्यमानसर्वधर्मदर्शनं यावत्तावदात्मतानिरूपणम्
६७३ २ कथनम् कार्यमेव केवलं न सदसत् , वृत्तावृत्तपर्यायाभ्यां
घटात्मनाऽसत्त्वान्मृदि घटोऽसन्नेवेति नाहतो ब्रूत द्रव्यमपीति निरूपणम्
__ इत्यभिधानम् सहभाविपर्यायैरपि सदसत्त्वप्रदर्शनम्
मृदि घटस्य प्राप्ते सन्नपि घट इति समर्थनम् त्वदुक्तः स्याद्वादिपूर्वपक्षो न स्याद्वाद इत्यभिधानम् , तत्व एवानुभवक्रमप्राप्तेरिति हेतुन्यावर्णनम् तस्यैव स्फुटीकरणम्
६७४ वैशेषिकस्यासत्कार्यत्वसिद्धिशङ्कनम् इत्थं पूर्वपक्षीकृत्य कटन्दीकृदुक्तसमाधि
तब्याख्या प्रदर्शनम्
, ३ अत्राचार्यस्योत्तरम् उक्तौ पूर्वोत्तरपक्षावसत्यार्थावित्यभिधानम्
५ | सत्कार्यत्वापादनम्
१
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 430